________________
३४०
श्री मल्लिनाथ चरित्र एवमीशानकल्पेशः, सनत्कुमारसंज्ञिकः । माहेन्द्रो ब्रह्मलोकेशो, लान्तकस्त्रिदशाधिपः ॥१२८॥ शुक्रशक्रः सहस्रार, आनतप्राणतेश्वरः । आरणाच्युतराजोऽपि, दशेत्थं कल्पवासवाः ॥१२९॥ श्रेणिद्वयनिकायेषु, दशसूभयतः क्रमात् । अमी विंशतिरिन्द्राः, स्युर्भवनानामधीश्वराः ॥१३०॥ पुर्यां चमरचञ्चायां, चमरेन्द्रो बलिस्तथा । धरणेन्द्रो भूतानन्दो, हरिस्सहहरिस्वभौ ॥१३१॥ वेणुदेवो वेणुदारी, त्वग्निशिखाग्निमाणवौ । वेलम्बप्रभञ्जनाख्यौ, सुघोषो भवनेश्वरः ॥१३२॥ महाघोषो जलकान्तो, जलप्रभ इति स्मृतः । पूर्णो विशिष्टशक्रश्च, त्वमितामितवाहनौ ॥१३३।। પર જઈ અતિપાંડુકંબલા નામની શિલા ઉપર પૂર્વસમ્મુખ બેઠા. (१२७) 1. વૈમાનિકાદિ દેવેન્દ્રોનું આગમન.
એજ પ્રમાણે ઈશાન, સાનકુમાર, માહેન્દ્ર, બ્રહ્મ, લાંતક, शुई, सस्त्रा२, मानत-रातेश्वर तथा ॥२९, अच्युतेश्वर, मेम पी0 नव वैमानिन छद्रो त्यो माव्या. (१२८-१२८)
તથા ભવનપતિની દશનિકાયની બે બે શ્રેણીના અનુક્રમે यमरेन्द्र, पसीन्द्र, ५२४ोन्द्र, भूतानंह, रिस्सह, sid, वेशुद्देव, वेशुहारी, मनिशिम, भनिभाव, वेब, अमन, सुघोष, महाघोष, asid, ४८प्रम, पूर्ण, विशिष्ट, अमित અને અમિતવાહન એ વીશ ઇંદ્રો ત્યાં આવ્યા. (૧૩૦-૧૩૩)