________________
૮૪
ક્ષત્રિયકુંડ
* २४ क्षत्रिय राजाओ—
नाभी १ जिअसत्तू २, अजिभारी ३ संवरे ४ इअ | मेहे ५ घरे ६ पइट्ठे ७ अ, महसेणे ८ अ खतिए ||३८७॥ सुगी ९ दढरहे १०, विण्हू ११ वसुपूज्जे १२ अ खत्तिए । कयवम्मा १३ सीहसेणे १४ अ, भाणू १५ विससेणे १६ इअ ॥ ३८८॥ सूरे १७ सुदंसणे १८ कुंभे १९, सुमित्तु २० विजए २१ समुद्द विजए २२ अ राया अ अस्ससेणे २३, सिद्धत्थेऽविय खत्तिए ॥ ३८९ ॥
( 'आवश्यक निर्युक्ति' हारि० पृ० १६१ ) सिद्धत्यो णाम खत्तिओ अस्थि || आ० भाष्य ५२ ॥ ( 'आ० नि० ' गा० ३८५ - ३८६मां जिनमाता नाम ) *२५ क्षत्रिय वट
रायकुठेसु वि जाया, विसुद्धवंसेसु खत्तिभकुलेसु || गा० २२२ ॥
टीका - एते हि महावीरप्रभृतयः पश्चतीर्थकृतो राजकुलेष्वपि विशुद्धवंशेषु क्षत्रियकुलेषु, राजकुलं हि किञ्चिदक्षियकुलमपि भवति, यथा नंदराजकुलं, अत उक्तं क्षत्रियकुलेषु जाताः ।
( ' आवश्यक नियुक्ति' गा०२२२, आ० मलयगिरिया वृत्ति, पृ०२०४)
क्षत्रिय वंश विनापि राज कुलानि स्युरित्याह- क्षत्रिय कुलेष्विति ॥ २२२ ॥ ('आ० नि०' गा० २२२,
आ० माणेकशेखरकृत टीका, पृ० ६३ )