SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ૮૪ ક્ષત્રિયકુંડ * २४ क्षत्रिय राजाओ— नाभी १ जिअसत्तू २, अजिभारी ३ संवरे ४ इअ | मेहे ५ घरे ६ पइट्ठे ७ अ, महसेणे ८ अ खतिए ||३८७॥ सुगी ९ दढरहे १०, विण्हू ११ वसुपूज्जे १२ अ खत्तिए । कयवम्मा १३ सीहसेणे १४ अ, भाणू १५ विससेणे १६ इअ ॥ ३८८॥ सूरे १७ सुदंसणे १८ कुंभे १९, सुमित्तु २० विजए २१ समुद्द विजए २२ अ राया अ अस्ससेणे २३, सिद्धत्थेऽविय खत्तिए ॥ ३८९ ॥ ( 'आवश्यक निर्युक्ति' हारि० पृ० १६१ ) सिद्धत्यो णाम खत्तिओ अस्थि || आ० भाष्य ५२ ॥ ( 'आ० नि० ' गा० ३८५ - ३८६मां जिनमाता नाम ) *२५ क्षत्रिय वट रायकुठेसु वि जाया, विसुद्धवंसेसु खत्तिभकुलेसु || गा० २२२ ॥ टीका - एते हि महावीरप्रभृतयः पश्चतीर्थकृतो राजकुलेष्वपि विशुद्धवंशेषु क्षत्रियकुलेषु, राजकुलं हि किञ्चिदक्षियकुलमपि भवति, यथा नंदराजकुलं, अत उक्तं क्षत्रियकुलेषु जाताः । ( ' आवश्यक नियुक्ति' गा०२२२, आ० मलयगिरिया वृत्ति, पृ०२०४) क्षत्रिय वंश विनापि राज कुलानि स्युरित्याह- क्षत्रिय कुलेष्विति ॥ २२२ ॥ ('आ० नि०' गा० २२२, आ० माणेकशेखरकृत टीका, पृ० ६३ )
SR No.022689
Book TitleKshatriyakund
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Prachya Vidyabhavan
Publication Year1950
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy