________________
ક્ષત્રિયકુંડ *२६खत्तियवर वसहा! - ('कल्पसूत्र' सू० १११) *२७ भगवान श्रीमहावीरस्वामी वगेरे नामो
A उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं, सिद्धस्स खत्तियस्स कासवगुत्तस्स (सूत्र० ३९९)
समणे भगवं महावीरे कासवगुत्ते, तस्सणं इमे तिन्नि नामधिज्जा एवमाहिज्जति, तं जहा-अम्मापिउसंति वद्वमाणे १, सहसंमइए समणे २, भीम भयभेरवं उरालं अचलयं परीसहसह त्ति कडु देवेहिं से नामं कयं समणे भगवं महावीरे ३, समणस्स णं भगवओ महावीरस्स पिया कासवगुत्तेणं, तस्स णं तिनि नाम०, तं० सिद्धत्थेह वा सिज्जसेइ वा जसंसेइ वा, समणस्स णं० अम्मा वासिहस्स गुला, तीसे णं तिनि ना०, तं०-तिसला इ वा विदेहदिन्नाइवा पियकारिणी इवा, समणस्स गं म० पित्तिअए सुपासे कासवगुत्तेणं, समण० जि? भाया नंदिवद्धणे कासवगुत्तेणं समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं समणस्स णं भग० भजा जसोया कोडिन्नागुत्तेणं, समणस्सणं० धूया कासवगोत्तेणं, तीसे णं दो नामधिज्जा एवमा० अणुज्जाइ वा पियदंसणाइ वा, समणस्स णं भ० नत्तूई कोसियागुत्तेण, तीसे णं दो नाम० तं० सेसवई इ वा जसवई इ वा, (सूत्र ४००) समणस्स णं ३ अम्मापियरो पासा वञ्चिज्जा समणोवासगायावि हुत्था (सू० ४०१)
('आचारांगसूत्र' श्रु० २, चू० ३ भावनाध्ययन) तेणं कालेणं २ समणे भ० नाए नायपुत्ते नायकुलनिव्वत्ते