SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ક્ષત્રિયકુંડ कुण्डपुर नयर । ( 'कल्पसूत्र' सू० १००, १०१, ११५, ) अह चित्तसुद्ध पक्खस्स, तेरसीपुब्वरतकालंमि । इत्युत्तराहिं जाओ कुण्डग्गामे महावीरो ॥ भा० ६१ ॥ (भाष्यम्) ७७ हत्थुत्तरजोएणं, कुंडग्गामंमि खत्तिओ जच्चो | वज्जरिसहसंघयणो, भविअजणविबोहओ वीरो ॥ नि० ४५९ ॥ एवं अभिधुन्वंतो, बुद्धो बुद्धारविंदसरिसमुहो । लोगंतिगदेवेहिं, कुंडग्गामे महावीरो || भा० ८८ ॥ जाव य कुंडग्गामो, जाव य देवाण भवणआवासा । देवेहिं य देवीहिं य, अविरहिअं संचरंतेहिं ॥ भा० ९९ ॥ ( ' आवश्यकनिर्युक्ति-भाष्य ' हारि० वृत्ति पृ० १८० थी १८४ ) 9 अत्थि इह भरहवासे, मज्झिमदेसस्स मंडणं परमं सिरिकुण्डगामनयर, वसुमइरमणीतिलय भूयं ॥ ( आ० नमिचंद्रसूरिकृत 'महावीरचरियं' ) B खत्तियकुंडम्गाम, नगर, सन्निवेशखत्तिअकुंडग्गामे, सिद्धत्थो नाम खत्तिओ अत्थि । सिद्धत्थभारिआए, साहर तिसलाइकुच्छिसि ॥५२॥ ( भा० ) (आ० नि० पृ० १७९) गमनिका -क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः ॥ ५२ ॥ ( भा० )
SR No.022689
Book TitleKshatriyakund
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Prachya Vidyabhavan
Publication Year1950
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy