________________
ક્ષત્રિયકુંડ
कुण्डपुर नयर । ( 'कल्पसूत्र' सू० १००, १०१, ११५, )
अह चित्तसुद्ध पक्खस्स, तेरसीपुब्वरतकालंमि । इत्युत्तराहिं जाओ कुण्डग्गामे महावीरो ॥ भा० ६१ ॥ (भाष्यम्)
७७
हत्थुत्तरजोएणं, कुंडग्गामंमि खत्तिओ जच्चो | वज्जरिसहसंघयणो, भविअजणविबोहओ वीरो ॥ नि० ४५९ ॥
एवं अभिधुन्वंतो, बुद्धो बुद्धारविंदसरिसमुहो । लोगंतिगदेवेहिं, कुंडग्गामे महावीरो || भा० ८८ ॥
जाव य कुंडग्गामो, जाव य देवाण भवणआवासा । देवेहिं य देवीहिं य, अविरहिअं संचरंतेहिं ॥ भा० ९९ ॥ ( ' आवश्यकनिर्युक्ति-भाष्य ' हारि० वृत्ति पृ० १८० थी १८४ )
9
अत्थि इह भरहवासे, मज्झिमदेसस्स मंडणं परमं सिरिकुण्डगामनयर, वसुमइरमणीतिलय भूयं ॥
( आ० नमिचंद्रसूरिकृत 'महावीरचरियं' ) B खत्तियकुंडम्गाम, नगर, सन्निवेशखत्तिअकुंडग्गामे, सिद्धत्थो नाम खत्तिओ अत्थि । सिद्धत्थभारिआए, साहर तिसलाइकुच्छिसि ॥५२॥ ( भा० ) (आ० नि० पृ० १७९)
गमनिका -क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः ॥ ५२ ॥ ( भा० )