________________
उत्तरखत्तियकुंडसंमिवेस (“आचारांमा श्रु०२, चू०३, भावना, सूत्र-३९९,४०२,४०२),
खतियकुंडग्गाम नयर ('भगवतीसूत्र, श०) खत्तियकुंडगाम नयर ('कल्पसूत्र', सू०२०,२५,२७,२९,६७) C माहणकुंडग्गाम, नयर, सनिवेश
दाहिण माहणकुंडसन्निवेश (“ आचारांगसूत्र' श्रु०२,०३, भावना, सूत्र-३९९, ३९९, ३९९)
माहणकुण्डम्गाम नयर ('कल्पसूत्र' सूत्र,२,१४,१९, २०, २२, २५, २७, २९) माहाकुंडगाम नयर (: 'भावसीसूत्र' श० ) माहणकुंडग्गामे; कोडालसगुत्तमाहणो अस्थि । तस्स घरे उक्वण्णो, देवाणंदाई कुच्छिंसि ॥४५७॥
अस्या व्याख्या-पुष्पोत्तराच्च्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः देवानन्दायाः कुक्षाविति गावार्थः ॥४५७॥
('मावश्यक-नियुक्ति', हारि० वृत्ति, पृ० १७८) *२० बंभणगाम
रायगिहि तंतुसाला, मासक्खमणं च मोसालो। नि० ४.७२।