________________
ક્ષત્રિયકુંડ
अदुरसामंतेणं वीईयमाणे बहुजणसद्दं णिसामेइ, बहुजणो अष्णमण्णस्स
एवमाइक्खइ ४ । (सूत्र १५ )
७८
जेणेव कोल्लाए सन्निवेसे जेणेव आणंदे समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ ( सूत्र १५ )
( ' उवास गदशांग' सूत्र अ० १ )
B - क्षत्रियकुंड पासेनुं कोल्लाग ।
चक्कपुरं १७ रायपुरं १८, मिहिला १९ रायगिहमेव २० बोधव्वं । वीरपुरं २१ बारवई २२, कोअगउं २३ कोल्लयग्गामो २४ । ॥ नि० ३३२५ ॥
गोवनिमित्त सक्कत्स, आगमो वागरे देविंदो । कोल्लाबहुले छट्ठस्स, पारणे पयसवसुहारा ॥ नि० ४६१ ॥
( ' आ० नि०' हारि० )
C - राजगृही पासेनुं कोल्लाग ।
कुल्ला बहुल पायस दिव्वा ॥ नि० ४७४, पृ. २०१
D - चंपा पासेनुं कोल्लाग ।
कोलाए सुन्नगारे | नि० ४७६ ॥ पृ. २०१
* १९ क्षत्रियकुंडनां नामो
A कुण्डग्गामं नगरं कुण्डपुर नयर,
कुण्डग्गाम नगरं । ( ' कल्पसूत्र' सू. ६६, १००, )