SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ *१७ ऑतिक मामः- ( वैशाली' पुस्तिकाना बाधारे ) नादिकाति एतं तलाकं निस्साय द्विण्णं चुलपितु महापितु पुत्तान दे मामा, नाविकेति एकस्मि बालिगामे । (दीघनिकाय-सुमंगलबासिनी टीका) आतिकेति, द्विल आवकानां गामे । ('संयुक्तनिकाय', बुद्धघोष. कृत. 'सास्थपकासिनी') १८. कोल्लाग सबित्रेस-कोलयग्माम, कोल्लाA-वैशाली पासेजें, कोल्लाग । तेणं कालेणं तेणं समएणं वाणियम्गामे णाम णयरे होत्था, वण्णओ, तस्स णं वाणियग्मामस्स पयरस्स बहियाः उतरपुरच्छिमे दिसीमाए. दूइपलासे चेइए. (सू० ३:) तस्स णं वाणियम्मामस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं कोल्लाए णामं सन्निवेसे होत्था (सू० ३) जेणामेव दुइपलासे चेइए जेणेव समणे भगवं मझवार (सू० ३) वाणियग्गामे णयरे मज्झं मज्झेणं. णिगच्छइ. २ चा जेणेव कोल्लाए सनिवेसे जेणेक नाबकुले जेणेव पोसहसाला तेणेव उवागच्छइ (सूत्र-१२) तए णं से भगवं गोयमे वाणियग्गामे नगरे जहा पत्नत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापज्जतं भत्तपाणं संमं पडिग्गहेह २ चा वाणियम्ममाओः पडिनिग्गच्छइ २ चा कोल्लायस्स सन्निवेसस्स
SR No.022689
Book TitleKshatriyakund
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Prachya Vidyabhavan
Publication Year1950
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy