SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अवस्थिति: ] स्वोपज्ञ-प्रेमप्रभा वृत्तिपरिकलिता भवस्थितिः [ २३ एवं जीवाजीवाभिगमसूत्र तत्त्वार्थ सूत्र - बृहत्संग्रहणी - जीवसमासादिग्रन्थेष्वपि । तत्र नरकगति सामान्यस्य प्रथमनरकापेक्षया सुरसामान्यस्य भवन पतिसुर-व्यन्तरसुरापेक्षया प्रकृत भवं स्थिति बोध्या । उक्ता च प्रथमनरक भवनपति - व्यन्तराणां यथोक्तभवस्थितिबृहत्संग्रहण्याम् २०२ ॥ | " ........... कणिट्ठा दसवास सहस्स पढमाए ॥ "दसवास्रसहस्स रयणा ||२३४ | | ( २२० ) दस भवणवणयराणं वाससहस्सा ठिई जहन्नेणं । ||४||" इति । एवं तवार्थ सूत्र - जीवसमास पञ्च संग्रह मलयगिरिरिवृत्या• दिष्वपि । 46 .... ........ 1. ---- इयश्व जघन्यभवस्थितिरपि नरकगति सामान्यादीनां सामान्येन प्रतिपादिता, न पुनविशेषेण प्रतिप्रस्तटादिभेदेनेह ग्रन्थगौरवादिकारणेण गृहोता, साऽपि बृहत्संग्रहणी प्रमुख ग्रन्थान्तरतो विस्तरार्थिना जिज्ञासुना ऽवगन्तव्या । एवमुत्तरत्रा-ऽपि । श्रथ द्वितीयादिशेषनरकभेदषट्कस्य जघन्यभवस्थित गाथोत्तरार्धेनाऽऽह - ''दुह आहग०" इत्यादि, द्वितीयादिकं निरयाण' " "दुइआइग०" शर्कराप्रभादिपृथ्वीगतानां षण्णां नारकभेदानां 'सा' प्रकृतत्वाज्जघन्यभवस्थितिः ः सा भवति सा पुनः का ? इत्याह- 'पढमाइ . " इत्यादि, 'प्रथमादिनिरयाणां रत्नप्रभादिपृथ्वीस्थानां प्रथमादीनां नैरयिकभेदानां या प्राकू “पढमाइगणिरयाणं. कमसो एगोय तिणि सत्त दस । सत्तरह य बावीसा, तेतीसा सागर। रोय | | | ३ || " इति गाथया 'ज्येष्ठा' उत्कृष्टा भवस्थितिर्दशितेति ।
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy