________________
२२ ]
मुनिश्रीवीरशेखर विजयसूत्रिता [ नरक - सुरमेद जघन्यहस्सा गिरयज्जरि रय- सुर- भवरणदुगारण दससहस्ससमा । दुइआइ गरिरयाणं सा पढमाइरिणरयाण जा जेठ्ठा ॥ १२ ॥ (गी.) पलियस्स अट्ठभागो, जोइसिअस्स पलिओवमं णेया सोहम्मसुरस्स भवे, ईसारणस्सऽब्भहियपल्लं ॥ १३ ॥ दोणि हवेज्जा जलही, सणकुमारस्स दोणि अब्भहिया । माहेंदस्स हवेज्जा, सत्त भवे बम्भदेवस्स ॥१४॥ लंतगदेवाईणं, सा बम्हसुराइगारण जा जेट्ठा । पज्जत्तजोरिणीपुम थीणंत मुहुत्त मियरखुड्डुभवो ॥ १५ ॥ (गीति :) (प्रे) "हस्सा" इत्यादि, 'निरयाऽऽद्यनिरय- सुर- भवन. द्विकानाम्' निरयस्य = नरकगतिसामान्यस्याऽऽद्य निरयस्य = रत्नप्रभाभिधाऽऽद्यनरकस्य सुरस्य – देवगतिसामान्यस्य भवनद्विकस्य = 'देवो देवदत्तः' इति न्यायेन भवनशब्देन भवनपतेर्ग्रहणाद् भवनपतिसुरस्य व्यन्तरसुरस्य प्रत्येकं 'ह्रस्वा' जघन्या मवस्थिति: 'दश सहस्रसमा: ' दशसहस्रवर्षाणि भवति, तथंवाऽऽगमोपलब्धाद् । उक्तञ्च प्रज्ञापनायां चतुर्थे स्थितिपदे"नेवइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दसवास सहरसाई, यापुढविनेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा !
·
जहन्नेणं दसवासमहम्साई,
6000 --- ...
497
-
.......
***...
देवाणं भंते! केवइयं कालं ठिई पन्नता ? गोयमा !
जहन्नेणं दसवास सहरसाई,
100
भवणवासीणं देवाणं भंते! के बइयं कालं ठिई पन्नता ? गोयना !
........00 -
जहन्नेणं दसवास सहरसाई, वाणमंत राण देवाणं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दसवास सहस्साइ" (सू. १४-१५-१००/१०१६८/२-१७०/२) इति ।
172...... 1.