SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ मवस्थितिः ] स्वोपज्ञ-प्रेमप्रभावृत्तिपरिकलिता मवस्थितिः [ २१ त्रिंशतः' उक्तोद्धरितानामपर्याप्तपञ्चेन्द्रियतिर्यगादीनां सप्त. त्रिशतः 'मुहूर्तान्तः' अन्तर्मु हुत्तं भवति, अपर्याप्तत्वेन वा सूक्ष्मत्वेन वा साधारणवनस्पतिकायत्वेन वा यथोक्तस्थितितोऽनधिकत्वात् । उक्तञ्च जीवसमासे"एएसिं च जहण्णं, उभयंसाहार सव्वसुहमाणं । अंतोमुहुत्तमाऊ, सब्वापज्जत्तयाणं च।।२११॥” इति । - शेषसप्तत्रिंशतभेदाश्चेमे-अपर्याप्तञ्चेन्द्रियतिर्यग-ऽपर्याप्त. मनुष्य - सूक्ष्मैकेन्द्रिय- पर्याप्तसूक्ष्मकेन्द्रियाऽपर्याप्तसूक्ष्मैकेन्द्रिया । ऽपर्याप्तबादरैकेन्द्रिया- ऽपर्याप्तद्वीन्द्रिया-ऽपर्याप्तत्रीन्द्रिया-ऽपर्याप्त. चतुरिन्द्रियाऽपर्याप्तपञ्चेन्द्रिय - सूक्ष्मपृथ्वोकाय -पर्याप्तसूक्ष्मपृथ्वीकाया-ऽपर्याप्तसूक्ष्मपृथ्वीकाया-ऽपर्याप्तबादरपृथिवीकाय-सूक्ष्माप्काय. पर्याप्तसूक्ष्मा काया-ऽपर्याप्तसूक्ष्माप्काया-ऽपर्याप्तबादराप्काय-सूक्ष्म. तेजस्काय-पर्याप्तसूक्ष्मतेजस्काया-ऽपर्याप्तसूक्ष्मतेजस्काया-ऽपर्याप्तबादरतेजस्काय-सूक्ष्मवायुकाय-पर्याप्तसूक्ष्मवायुकाया ऽपर्याप्तसूक्ष्मवायुकाया-ऽपर्याप्तबादरवायुकाय-साधारणशरीरवनस्पतिकाय-सूक्ष्म. साधारणशरीरवनस्पतिकाय - पर्याप्तसूक्ष्मसाधारणशरीरवनस्पतिकाया - ऽपर्याप्रसूक्ष्मसाधारणशरीरवनस्पतिकाय - बादरसाधारणशरीरवनस्पतिकाय • पर्याप्तबादरसाधारणशरीरवनस्पतिकाया. ऽपर्याप्तबादरसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तप्रत्येकशरीरवन. स्पतिकाया-ऽपर्याप्तत्रसकाया-ऽपर्याप्तसंश्य-ऽपर्याप्तासंजिरूपाः॥१२॥ ॥इति मार्गयानामुत्कृष्टमपस्थितिः ॥ ॥ अथ सप्तदशाधिकशतमार्गणानां जघन्यमवस्थितिः । साम्प्रतं गाथाचतुष्केण सर्वेषां सप्तदशोत्तरशतमार्गणाभेवानां जघन्यमवस्थिति प्रतिपादयन्नादौ तावदेकया पथ्यार्यया सर्वनरकभेदानामष्टानां सुरभेदत्रिकस्य चेत्येकादशभेदानां जघन्यमवस्थिति प्रकटयति
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy