SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २० ] मुनिश्रीवीरशेखरविजयसूत्रिता [ शेषभेदोत्कृष्ट अधुना स्त्रीवेदस्योत्कृष्ट भवस्थितिमाह "थीअ" इत्यादि, 'स्त्रिया:' स्त्रीवेवस्योत्कृष्टभवस्थितिः 'पञ्चपञ्चाशत्पल्याः' पञ्चपञ्चाशत्पल्योपमाणि भवति, · अपरिग्रहीतैशानदेवलोकदेव्या उत्कृष्टायुषस्तावन्मात्रत्वात् ।। यदुक्तं श्रीप्रज्ञापनायाम-"ईसाणे कप्पे अपरिग्गहियदेवीणं पुच्छा, गोयमा,! जहन्नेण साइरेगं पलिओवमं उक्कोसेणं पणपनाई पलिभोवमाई," (पद.४,सू० १०२/मा.१, पत्र.१७६.२) इति । तथा जीवाजीवामिगमसूत्रे-"इत्थी गं भंते ! केवतियं कालं ठिती पण्णता ?, गोयमा! एगेणं आएसेणं ... ........ उक्कोसेणं पण्णपन्न पलिमोषमाई"(प्रति.२,सू.४६/पत्र.५३) इति । तथा चाऽस्य मलयगिरिवृत्ति:-'स्त्रिया भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता १भगवानाह-गौतम !, 'एकेनादेशेन' आदेशशब्द इह प्रकारवाची 'आदेशो त्ति पगारो' इति वचनात् एकेन प्रकारेण, .............. उत्कृष्टतः पञ्चपञ्चाशत्पल्योपमानि, एतदीशान. कल्पापरिगृहीतदेव्यपेक्षम्।' (पत्र०५३-२) इति । तथा बृहत्संग्रहण्यामपि-....--"पणपन्ना य देवीणं ॥१५॥" (जिन गा.१७॥१३) इति । एवं तद्वृत्तावपि । तथा चन्दर्षिप्रणीतबृहत्संग्रहणी--"परिगहिआणियराणि य, सोहम्मीसाण देवीणं ॥१॥' .....उक्कोसा । पलियाई....... पंचवण्णा य ॥१२॥" इति । एवं तवृत्तावपि । तथैव पञ्चसंग्रहमलयगिरिसरिवृत्तावपि-"ईशानकल्पे.... . ....अपरिगहीतदेवीनाम् .....------उत्कृष्टा पञ्चपञ्चाशत्पल्यो. पमानि ।" (द्वा.२,गा०३५/भा. १,पत्र. ७२-१) इति। प्रथा-ऽवशिष्टानामपर्याप्तपञ्चेन्द्रियतिर्यगादिसप्तत्रिंशभेदा नामुत्कृष्टभवस्थिति गाथाशेषेण प्राह-"सग." इत्यादि, 'सप्त.
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy