________________
भवस्थितिः ] स्वोपज्ञ-प्रेमप्रमावृत्तिपरिकलिता भवस्थितिः [ १६
उक्कोसेणं बावीसं वाससहस्साई अंतोमुत्तूणाई -- बायरभाउ. काइयाणं पज्जत्तयाण य पुच्छ। गोगमा! जहन्नेणं अतोमुहुत्तं उक्कासे सत्त वाससहस्साई मंतोमुत्तूणाई........... बायरतेउ. काइयाणं............पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं मंतोमुहुसं उकोसेणं तिनि गइंदियाई अंतोमुहुत्तूणाई। ....बायरवाउकाइ. याणं ...पज्जत्तयाणं पुच्छा, गोयमा! जहन्नेण तोमुहुत्तं उक्कोसेणं निनि वाससहस्साई मंतोमुहुत्तूणाई।....वायरवणफइकाइयाणं.... पज्जत्तयाणं पुच्छा गोयमा! जहन्नेर्ण अंतोमु उनकोसेणं दस वाससहम्साईतोमुहुत्तूणाई(सु. ६६)...वेइ दियाणं....पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेगं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छरा अंतोमुहुत्तूणाई। तेदियाणं...........पज्जत्तयाणं पुच्छा,गोयमा ! जहन्नेणं अतोमुहु उक्कोसेणं एगुणवन्न राईदिया अंतोमुहुत्तू. गाई। चउरिदियाणं-पज्जत्तयाणं पुच्छा, गोयमा ! जहन्नेणं मतोमुहुत्त उक्कोसे छम्मासा अंतोमुहुत्त णाई (सू०१७) (पत्र० १७१-२/१७४०२) इति । एवं जीवाजीवाभिगमे-ऽपि । तथैव पर्याप्तनारक-देवतानामपि । ततस्तेन सह प्रकृतग्रन्थस्य कथं न विरोध इति चेत् , उच्यते-प्रज्ञापनासूत्र-जीवाजीवाभिगमसूत्रादिषु पर्याप्तत्वेन करणपर्याप्ता गृहीता इह पुनर्लब्धिपर्याप्ताः पर्याप्त. नामकर्मोदयवन्तो विवक्षिताः । लब्धिपर्याप्ताः पर्याप्तनामकर्मो. दयवन्तो हि करणाऽपर्याप्ता अपि भवन्ति, करणापर्याप्तावस्थायामपि पर्याप्तनामकर्मोदयभावात् । तेनेहा--ऽपर्याप्तसत्कमन्तर्मुहूर्त न त्यक्तम्।
___ एवमन्यग्रन्थेष्वपि । तदेवमत्र विवक्षाकृत एव भेवः, न पुनविरोधो मतान्तरं वेति।
एवमन्यत्र पर्याप्तसूक्ष्माशु त्कृष्टभवस्थितिप्रसङ्ग तथा जघन्य. भवस्थित्यादिप्रस्तावेऽपि विज्ञेयम् ।