________________
१८ ] मुनिश्रीवीरशेखरविजयसूत्रिता [ शेष भेदोत्कृष्ट
यदुक्तं वनस्पतिसामान्यस्य प्रज्ञापनायाम्- "वणफइ. काइयाणं भंते! केवइयं कालं ठिई पन्नता? गोयमा ! जहन्नेणं मतो. मुहु उक्कोसेणं दस वाससहस्साई, (सू०९६/पत्र०१७२-२) इति ।
प्रत्येकवनस्पतिकायस्य जीवसमासवृत्तौ-(गा.२०७/पत्र.२०५) "बाररप्रत्येकतरूणां दशवर्षसहस्राणि" इति ।
पर्याप्तप्रत्येकवनस्पतिकायस्य पञ्चसंग्रहवृत्तौ-- "पयांप्तबादरप्रत्येकवनस्पतीनां दशवर्षसहस्राणि" (गा०३।मा०१, पत्र०७०-२) इति । एवमन्यग्रन्थेष्वपि । । उक्तार्थसंक्षेपसंग्राहिणी वृहत्संग्रहणीसत्का गाथेमा
"वाबीससगति दसवाससहसगणितिविणबेडआईसु। बारसवासुणपणदिण छमासतिपलिमठिई जिट्ठा ॥ ॥"
(चन्द्र० गा० २५६/२८४/४५६) इति । - अथ सिंहावलोकन्यायेना-ऽन्त्यदीपकन्यायेन वा परोत्थशङ्कासमाघानं विधीयत-ननु भक्ता सर्वत्र पर्याप्तपञ्चेन्द्रियतिर्यगादीना. मुत्कृष्ट भवस्थितिस्त्रिपल्योपमादीनि परिपूर्णानि प्रोक्ता, प्रज्ञापनासूत्र-जीवाजीवाभिगमसूत्रादिषु पुनरपर्याप्तसत्कान्तसुहूर्तेनोना दशिता । तथा चात्र प्रज्ञापनासूत्रम्-"पंचिंदियतिरिक्खजोणियाणं भंते ?,...पज्जत्तयाणं पुच्छा गोयमा ! जहन्नेणं मंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई तोमुहुत्तणाई, (सू०९८)....... पज्जत्तमणुस्साणं पुच्छा, गोबमा ! जहन्नेणं संतोमुहुत्तं उक्कोसे तिनि पलिभोवमाभतोमुहुतूणाई (सू०६)...... संमुच्छिमपंचिंदियतिरिक्खिजोणियाणं...पज्जत्तयाणं पुच्छा, गोयमा! जहन्नेणं मंतोमुहुत्तं उक्कोसेणं पुषकोडी अंतोमुहुत्तूणा । (सू०१८) पज्जत्तयबायरपुढविकाइयाणं पुच्छा, गोयमा! जहन्नेणं मंतोमुहुत्तं