________________
मवस्थितिः ] स्वोपज्ञ-प्रेमप्रमावृत्तिपरिकलिता भवस्थितिः [ १७ राईदियाई बायरवाउकाइयाणे पुच्छा गोयमा !जहन्मेणं अंतोमुहुत्तं उक्कोसेणं तिनि वाससहस्साई"(सू०९६/पत्र० १०२) इति ।
तथा जीवाजीवाभिगमेऽपि- . "से किं तं बायरआडक्काइया ? ----ठिती जहण्नेग अतोमुहुरी उक्कोसेणं सत्तवाससहस्साई, ............. से कि तं बादरतेउकाइया ? .......ठितो जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राईदियाई,.............. से कि तं बादरवाउक्काइया ?.......-ठिती जहन्नेणं अंतोमुहुत्तं उक कोसेणं तिनि वाससहस्साई" (प्रति० १, सू० १७-२५.२६/ पत्र ०२४/२-२८-२९),इति । एवमन्यत्रा ऽपि ।
बावराणामपि यथोक्तोत्कृष्ट भवस्थिति: पर्याप्तबादरापेक्षया संभवति, अपर्याप्तबादराणामुत्कृष्ट भवस्थितेरन्तमुहूर्तमानत्वात् ।
___ उक्ता च यथोक्तज्येष्ठभवस्थितिः पर्याप्तबादराणां पत्रसंग्रहमलयगिरीयवृत्ती
"बादरपर्याप्ताकायिकानां सप्तवर्षसहस्राणि, बादरपर्याप्रतेजस्कायिकानां त्रयोऽहोरात्राः । पर्याप्तबादरवायुकायिकानां त्रीणि वर्षसहस्राणि, (गा० ३५/पत्र०७०-२) इति ॥१०॥ इदानीमेकया गाथया शेषमार्गणाभेदानामुत्कृष्टभवस्थिति दर्शयतिवासाऽत्थि दस सहस्सा, वरणपत्तेअवणतस्समत्ताणं । थी. पणवण्णपलिआ, सगतीसाए मुहत्तंतो ॥११॥
(०) "वासा" इत्यादि, 'वनप्रत्येकवनतत्समाप्ताना' पदैकवेशेना-ऽपि पदसमुदायस्या-ऽभिधानदर्शनाद् वनशब्देन वनस्पतिरुच्यते ततो वनस्पतिकायसामान्यस्य प्रत्येकवनस्पतिकायसामान्यस्य पर्याप्तप्रत्येकवनस्पतिकायस्य चोत्कृष्टभवस्थितिर्दशसहस्राणि वर्षा मस्ति, तथैव शास्त्रेषूपलम्मात् ।।