________________
१६]
मुनिश्री शेखर विजयसूत्रिता [ शेषभेदोत्कृष्ट
गोयमा । जहन्नेणं प्रतोमुहुत्तं उक्कोसेणं तिन्निवास सहरसाई (सू०९६ / पत्र० १७१-२-१७२ - १ ) इति ।
प्रथाग्निकायसामान्यस्याऽऽह - 'तिदिणा ०" इत्यादि, 'प्रग्ने' अग्निकाय सामान्यस्योत्कृष्ट भवस्थितिः 'त्रिदिनाः' त्रयो ऽहोरात्री भवति । तथा चात्र प्रज्ञापनासूत्रम्"ते कायाणं पुच्छा गोयमा ! जहन्नेणं अं तो मुहुत्तं उक्को सेणं तिन्नि इंदियाई" (सू०६६/१०९७२ - १ ) इति । जीवाजीवाभिगमेsपि से किं तं बादरतेडकाइया ?
ठिती जहन्नेणं अतोमुद्दत्तं उक्कोसेणं तिन्नि राई दिखाई......." (प्रति० १, सू०२५/१० २= ) इति ।
suranceायादिभेदत्रयस्य प्रत्येकं बादर-पर्याप्तबावरभेदयोराह - " एवं " इत्यादि, 'एवम्' एवंशब्दः साम्यार्थी, तत एवं= art-seaterविसामान्यानामुत्कृष्ट भवस्थितिरुक्ता तथैव 'तेषां बादरबादरसमाप्तानां तच्छब्दस्य पूर्ववस्तुपरामशकत्वात् प्रष्काय-वायु'काया-निकायानां प्रत्येकं बांदर पर्याप्तबादरभेदयोरपि भवति ।
किमुक्तं भवति - यथा - ऽष्काय सामान्यस्योत्कृष्ट भवस्थिति: सप्तसहस्त्र हायनान्युक्ता तथैव बादराऽष्काय पर्याप्तबादरा- उप्काययोरप्युत्कृष्टभवस्थितिः सप्तसहस्रसमा भवति, एवं बादरवायुकायपर्याप्तबादरवायुकाययोरुत्कृष्ट भव स्थितिस्त्रिसहस्रवर्षमाना बादर तेजस्काय ---- पर्याप्तबादरते जस्का । ययोरुत्कृष्ट मवस्थितिस्त्रिदिवसप्रमाणाऽस्ति यतः सामान्यभेदानामपि बांदरभेदापेक्षयोत्कृष्टामवस्थितिर्भवति बादराणाश्च यथोक्त मवस्थितिर्दशिता प्रज्ञापनासूत्रे । तथा च तद्ग्रन्थ : - " बादरभाउकाइयांण पुच्छा गोयमा ! जहन्नेणं मंतोमुहुत्तं उक्कोसेणं सत्त वाससहरसाई - काइयाणं पुच्छा गोयमा ! जहन्नेणं अतो मुहुतं उक्को सेणं तिन्नि
Poe · वायर
,