________________
भवस्थिति। ] स्वोपज्ञ-प्रेमप्रभावृत्तिपरिकलिता भवस्थिति: [ १५ (प्रति०१,सू.२८-२९-३०/पत्र०३०.२/३२-१-२) इति । तथा जीव. समासेऽपि-'बारस अउणप्पन्न, छप्पिय वासाणि दिवसमासा य। बेइंदियाइयाण-..." (गा०२०८) इति । एवमन्यत्रा-ऽपि ।
एवंशब्दस्य समानवाचित्वाद् यथौघानामुक्ता तथैव 'तेसि समाप्ताना'तच्छब्दस्य पूर्वप्रस्तुतस्य परामर्शविधायकत्वात् पर्याप्तानां द्वीन्द्रियादीनामपि बोध्या । तद्यथा-पर्याप्तद्वीन्द्रियस्योत्कृष्टभव. स्थितिादश वर्षाणि,पर्याप्तत्रीन्द्रियस्योत्कृष्टभवस्थितिरेकोनपञ्चाशदिवसाः, पर्याप्तचतुरिन्द्रियस्योत्कृष्ट मवस्थितिः षण्मासा भवति ।
उक्तञ्च पञ्चसंग्रहमलयगिरिमरिवृत्ती
"पर्याप्तद्वीन्द्रियाणामुत्कृष्टा भवस्थितिवादशवर्षाणि । पर्याप्तत्रीन्द्रियाणामेकोनपनाशद्दिवसाः। पर्याप्रचतुरिन्द्रियाणां षण्मासाः।" (गा०३५ मलयगिरिवृत्तिः /पत्र०७०-२) इति ॥६।।
प्रथा-ऽप्कायौघादिनवकायभेदानामुत्कृष्ट भवस्थिति वक्तुकाममाह पथ्यार्याम्दगवाऊणं कमसो, वाससहस्सारिण सत्त तिण्णि भवे । तिदिणा-ऽग्गिस्सेवं सिं, बायर-बायरसमत्ताणं ॥१०॥
(प्रे०) "दग०" इत्यादि, 'दक-वाय्वोः' प्रकायौघ-वायु कायौघयोरुत्कृष्ट भवस्थितिः क्रमशः सप्त त्रीणि सहस्रवर्षाणि भवेत् ।
इदमुक्तं भवति-प्रकायिकसामान्यस्योत्कृष्टभवस्थितिः सप्त. सहस्र (७०००) वर्षाणि वायुकायिकसामान्यस्योत्कृष्ट भवस्थितिस्त्रिसहस्र (३०००)वर्षाणि भवति ।
उक्तञ्च प्रज्ञापनायाम्-"प्राउकाइयाणं भंते ? केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुरा उक्कोसेणं सत्तवास. सहस्सा........बाउकाइयाणं भंते ! केवइय कालं ठिई पन्नत्ता ?