SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ भवस्थितिः ] स्वोपज्ञ-प्रेममप्रमावृत्तिपरिकलिता मवस्थितिः [ १३ एतो केन्द्रिय-पृथ्वीकायमेदषट्क उत्कृष्टभवस्थितिमेकयापथ्यार्यया प्राहएगिदिय-पुहवीणं, वरिससहस्सारिण होइ बावीसा । सा चेव होइ तेसि, बायरबायरसमत्ताणं ॥८॥ (०) "एगिदियः" इत्यादि, 'एकेन्द्रियपृथिव्योः' एकेन्द्रियसामान्य-पृथिवीकायसामान्ययोरुत्कृष्ट भवष्यतिविंशतिवर्षसहस्राणि भवात, 'सा चैव' द्वामितिसहस्रवर्षमानवोत्कृष्टभवस्थितिः 'तयोर्बादर-बादरसमाप्तयोः' तच्छब्दस्य पूर्ववस्तुपरा. मशित्वात् तयोः एकेन्द्रिय-पृथिवीकाययोः प्रत्येकं बादर-पर्याप्तबादर. भेदयोरेतायता बावरकेन्द्रिय-पर्याप्तबादरैकेन्द्रिय-सदरपृथ्वीकाय. पर्याप्तबादरपृथ्वीकायानां भवति । एकेन्द्रियाणाञ्च पृथ्वीकाया. (पेक्षयोत्कृष्ट भवस्थितिः प्राप्यते,शेषाप्कायादिभेदानामेतावत्या उत्कृष्ट. मवस्थितेरभावात् । प्रतिपादिता च यथोक्तज्येष्ठभवस्थितिः पृथ्वीकायस्य प्रज्ञापनायाम्-'पुढविकाइयाणं भंते ! केवइयं कालं ठिई पन्नता?, गोयमा ! जहन्नेणं अंतोमुहत्तं उनकोसेणं बावीसं वाससहस्साई" (सू० ९६/पत्र० .१७१-२) इति । पृथ्वोकायसामान्यस्या-ऽप्युत्कृष्टस्थिति दरपृथ्वीकायापेक्षया भवति। सा-ऽपि तत्रैव प्रज्ञापनायां तथैव दर्शिता । तथा च तद्ग्रन्थ:'बायरपुढविकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुन्। उक्कोसेणं बावीसं वाससहस्साई, सू. ९६/पत्र. १७१-२) इति । तथा जीवाजीवाभिगमसूत्र-ऽपि- से किं तं बादरपुढविकाइया?-, ....ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं बावीसं वाससहस्साई।" (प्रति०१, सू०१४-१५/पत्र०२२-१)इति । एवमन्यत्रा-ऽपि । बादरपृथ्वीकायस्योक्तोत्कृष्ट भबस्थितिः पर्याप्तबादरपृथ्वी कायापेक्षया भवति, अपर्याप्तबादरपृथ्वीकायिकोत्कृष्ट मवस्थितेरन्त
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy