________________
८) मुनिश्रीवीरशेरविजयसूषिताः [गति-संज्ञि भेदोत्कृष्टइत्यादि, 'प्रमनस्तत्पर्याप्तयोः' प्राकृतत्वात् द्विवचनस्य बहुवचनम्' (सि०८-३-१३०) इत्यनेन द्विवचनस्य स्थाने बहुवचनम् , अमनसः =प्रसंज्ञिसामान्यस्य तत्पर्याप्तस्य-पर्याप्तसंज्ञिनश्चोत्कृष्टा भवस्थि. ति: 'पूर्वकोटि: "पूर्वकोटिवर्षमाना भवति, प्रसंजिना पूर्वकोटिबर्षायुष्कतोऽधिका-ऽऽयुषोऽभावात् ।
एषा-ऽपि संमूर्छिमपञ्चेन्द्रियतिर्यगपेक्षया प्राप्यते । सा च प्रज्ञापनायां यथोक्ता दर्शिता ।
तथा च तद्ग्रन्थः-"संमुच्छिमपंचिदियतिरिक्खजोणियाणं. पुच्छा गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी,......" -- " (सू० १८/पत्र०५७३-१) इति । ___ इमा-ऽपि पर्याप्तापेक्षया बोध्या, अपर्याप्तानां सर्वेषामप्युत्कृष्ट भवस्थितेरन्तर्मुहूर्ततोऽनधिकत्वात् ॥४॥
एतहि देवगतिसत्कैकोनत्रिशदुत्तरभेदानामुत्कृष्ट भवस्थिति पथ्यात्रियेण प्रतिपादयतिभवणस्स साहियुदही, पल्लं वंतरसुरस्स विण्णेया। पलिओवममन्भहियं जोइसदेवस्स गायब्वा ॥५।। सोहम्माईण कमा, अयरा दो साहिया दुवे सत्त । अब्भहिया सत्त य दस, चउदस सत्तरह णायव्वा ।।६।। एत्तो एगेगहिया, गायव्वा जाव एगतीसुदही । उवरिमगेविज्जस्स उ, तेत्तोसाऽणुत्तराण भवे ॥७।।
(प्रे०) "भवणस्स" इत्यादि, 'भवनस्य' 'ते लुग्वा' (सि. ३-२-१८८) इति सूत्रेणोत्तरपदलोपदर्शनेन भवनपतिदेव. स्योत्कृष्टा भवस्थितिः, 'साधिकोदधिः' सातिरेकसागरोपमो भवति, ततोऽधिकायुस्स्थितेरसंमवात् । उक्तश्च जीवसमासे-"प्रसुरेसु