________________
113
तिलकमञ्जरी में रस
अतिशयेन मां गुणवन्तम् । सापि शशिमुखी तथेति प्रतिपत्स्यते तद्वचनम्। भविष्यति मदीयदर्शनाभिलाषिणी । प्रेषयिष्यति तमात्मानुरागप्रकटनाय मत्पार्श्वम्' इत्यनेकसंकल्पपयीकुलचेतसः ... प्रभातागमनपर्युत्सुकतया प्रदोषेऽपि नष्टनिद्रस्य निशिथेऽपि देवतार्चनाय परिचारकानुद्यमयतः शतयामेव कथमपि विराममभजत। पृ. 174-177
क्षपा
तिलकमञ्जरी के चित्र दर्शन से कामदेव हरिवाहन के हृदय में प्रवेश का अवसर पा गया। हरिवाहन जितना तिलकमञ्जरी के विषय में चिन्तन करता है, उतना ही उसका कामज्वर बढ़ता जाता है। उसके व तिलकमञ्जरी के मिलन में गन्धर्वक ही एकमात्र सेतु है । गन्धर्वक के लौटने में विलम्ब के साथ-साथ, हरिवाहन की काम पीडा बढ़ती जाती है और तिलकमञ्जरी से मिलने की आशा धीरे-धीरे क्षीण होने लगती है। उसकी आँखों के सामने सदा केवल तिलमकञ्जरी का प्रतिबिम्ब दिखाई देने लगता है.
-
गते च विरलतां विलीनतापे तपनतेजसितरलितस्तिलकमञ्जरीसंगमा भिलाषेण तत्कालसमुपस्थिता वधेर्गन्धर्वकस्याग मनमार्गमवलोक यितुमभ्यग्रवर्तिनः शिखाग्रचुम्बिताम्बरक्रोडमाक्रीडशैलस्य शिखरमारुरोह । ... आसीनश्च शयने चिन्तयन्मुहूर्तमार्तेन चेतसा तस्य (गन्धर्वकस्य) विलम्बकारणनि कृच्छ्राप्तनिद्रो निशामनयत् । अपरेद्युरपि तेनैव क्रमेणोद्यानमगमत् । तेनैव विधिना तत्र सर्वाः क्रियाश्चकार। तथैव तस्यागमनमीक्षमाणे दिवसमनयत् । अकृतागतौ च तत्र क्रमादतिक्रामत्सु दिवसेषु शिथिलीभूततिलकमञ्जरीसमागमाशाबन्धस्य प्रबन्धविस्तारितोदग्र संतापसंपद्यथोत्तरप्रथितदिवसायामदैर्ध्य मदुस्तरो निरन्तरप्रवर्तितोष्णवाष्पसंततिरपर इव निदाधसमयो जजम्भे । जनितनिर्भरव्यथस्तस्य दवथुरविरतं संस्मार सस्मरेण चेतसा चित्रपटपुत्रिकानुसारपरिकल्पितस्य चक्रसेनतनयातनुलतालावण्यस्य । सततमन्वचिन्त यच्चारुतामनुदिनोपचीयमानस्य तस्याः प्रथमयौवनस्य । यौवनो पचयपरिमण्डलस्तनमनङ्गवेदनोच्छेदनायेव सर्वदा हृदयगतमधत्त तद्रूपम्। आविष्कृतानेकभावविभ्रमाणि लिखितानीव केनापि निपुणचित्रकरेण दिग्भित्तिषु दिवानिशं ददर्श तस्याः प्रतिबिम्बानि । दृष्ट्वा च तमकाण्डवैरिणा मनमथेन घर्मर्तुना निर्वापयितुमिव युगपदुपताप्यमानमुत्पन्नानुकम्पो
च
चक्रे