SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 108 तिलकमञ्जरी में काव्य सौन्दर्य क्रमशः प्रवास विप्रलम्भ शृङ्गार तथा शाप विप्रलम्भ शृङ्गार कहलाता है। तिलकमञ्जरी प्रेम कथा है। इसमें सर्वत्र शृङ्गार रस व्यञ्जित होता है। सम्भोग (संयोग) शृङ्गार तिलकमञ्जरी में अनेक स्थलों पर सम्भोग शृङ्गार की अनुभूति होती है। सम्भोग शृङ्गार का सर्वप्रथम दर्शन तारक प्रियदर्शना के प्रसङ्ग में होता है। व्यापार निमित्त रङ्गशाला नगरी में आए हुए तारक को देखकर नाविकों के नायक जलकेतु की पुत्री प्रियदर्शना उसमें अनुरक्त हो जाती है - दृष्टश्च स तथा प्रथमदर्शन एव रूपातिशयदर्शनारूढ़दृढ़तरानुरागया सस्पृहमुपनीतोपायना च स्थित्वा किञ्चित् कालं कृतप्रत्युपचारा तेन पुनर्गता स्वसदनम्, अनुरागप्रेरिता च तद्दर्शनाशया तैस्तैर्व्यपदेशैरागन्तुमारब्धा प्रतिदिनम्। एकदा तु तदीयसौधशिखरशालायां सख्या सह क्रीडन्त्याः सविधमागतोऽसौ. दद्दर्शनोपारूढसाध्वसा च सत्वरं व्रजन्ती वेपथुवि शृङ्खलैः पदैः परिस्खलिता कुट्टि मतले, पतन्त्याश्च तस्याः सोपानपथसंनिधौ सत्वरमुपेत्य तेनावलम्बित: ... दक्षिणः पाणिः प्रयुक्तपाणिना च मधुरमभिहिता स्मितमुखेन-'सुमुखि किमिदं समेऽपि स्खलनत्, अलममुना संभ्रमेण ... गच्छ गेहम्' इति। सा तु तत्करग्रहणसमकालमेवोत्थितेन सरभसाकृष्टधनुषा कुसुमसायकेन कृतसाहायकेनेव दुरमपसारितसाध्वसा सविभ्रमोल्लासितैकवा गुरुणेव नवानुरागेण कारितप्रगल्भकलालापपरिचया चिरकाललब्धावसरया विदग्धसख्येव तत्समागमतृष्णया स्थापिता स्वयं दूतीव्रतविधौ निसर्गमुग्धापि प्रौढवनितैव किञ्चिद् विहस्य वचनमिदमुदीरितवती- 'कुमार! त्वया गृहीतपाणिः कथमहं विसंस्थूलीभूतमात्मानं संवृणोमि, कथं च गेहादितो गृहान्तरं गच्छामि, साम्प्रतमिदमेव मे त्वदीयं सदनमाश्रयः संवृतः' इत्युक्त्वा त्रपावनतवदना पुर:प्रसृतधवलनखमयूरखो द्दयो तया तदीयवक्रालाप श्रवणजाताहसयेव वामचरणाङ्गष्ठलेखया मन्दमन्दमलिखत् कुट्टिमम्। असावपि युवा तेन तस्याः स्मरविकार दर्शने न, तेन तत्काल मतिशयस्पृहणीयता गते न रूपलावण्यादिगुणकलापेन, तेनामृतस्यन्दशीतलेन करतलस्पर्शन, तेन च प्रकटित गुणानुरागेण निपुणतया वचनभङ्गया कृतेनात्मसमर्पणेन परमरंस्त। पृ. 127-128 इस गद्य का अर्थ पढ़ते ही सरलता से हृदय में प्रकाशित हो रहा है तारक और प्रियदर्शना के हृदयों में अंकुरित प्रेम, पौधे के रूप में अपना आकार प्राप्त कर
SR No.022664
Book TitleTilakmanjari Me Kavya Saundarya
Original Sutra AuthorN/A
AuthorVijay Garg
PublisherBharatiya Vidya Prakashan2017
Publication Year2004
Total Pages272
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy