SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। सूर्यात्मजाजलगजध्वनितेन नित्यं नृत्यन्ति नादविधुरीकृतपान्थसार्थाः ॥ ५ ॥ वन्येभकुम्भहृतमौक्तिकमिश्रगुञ्जा संजातभूषणमराः शबरेन्द्रकन्याः। अस्मिन्विचित्रसिचयीकृतचित्रकाय कायत्वचः पुरपुरंथ्रिजनं हसन्ति ॥ ६ ॥ लीलावतीमुखमिवेन्दुजयावदातं विद्योतमानमणिकुण्डलमण्डलेन । पश्य स्खभावशुभशोभमपीदमद्य कोचिद्वसन्तविभवेन बिभर्ति भूतिम् ॥ ७ ॥ क्रौञ्चपञ्चितदरं ननु माधवस्य __ पश्यावतारमतिमत्तशिलीमुखौघम् । येन व्यभूषि वनभूरपि मानसौक___ स्तोमेन शुभ्रकुसुमस्तबकच्छलेन ॥ ८ ॥ मन्ये प्रसूनभरसौरभवासलोभा___ दात्मा व्यसारि सहसैव विहायसापि । अस्मिन्नपि घुमणिवाहनवाहिवाहै लवये चिरेण ववृधे दिवसैरवश्यम् ॥ ९ ॥ शङ्के वसन्तमरनिर्भरभासमान___ सीमन्तिनीमुखमयूखभराभिभूतम् । पीयूषदीधितिममुं दयितं निरीक्ष्य __ दुःखादमूर्दधति दुर्बलतां त्रियामाः ॥ १० ॥ ईदृग्वसन्तविभवेन यथा यथामी प्रौढिं क्रमेण दिवसाः परिदर्शयन्ति । शङ्के त्रपापरिभवेन तथा तथैताः श्यामा नवीनवनिता इव संकुचन्ति ॥ ११ ॥ १. चित्रकायो व्याघ्रः. २. रात्रयः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy