________________
७७
१आदिपर्व-७सर्गः] बालभारतम् ।
दीर्घोऽपि दैर्ध्यमभजदिवसो बमार __ कार्य कृशापि च निशा प्रिययोगमाजाम् । प्रौढोऽप्यधत्त लघुतां स पुनर्गुरुत्वं
क्षामापि सा समतनोद्विरहातुराणाम् ॥ १२ ॥ तापर्द्धिरुत्तरदिशि व्रजतो रराज __राजीविनीयुवतिजीवितवल्लभस्य । काप्युत्कटा कवचितेव तदन्तराशा__ वासित्रिलोचनविलोचनवह्निबाष्पैः ॥ १३ ॥ संतापिता इव खरै रविरश्मिभारै___ स्तारा विहाय गगनं तुहिनांशुवध्वः ।
खेदोदबिन्दुपटलीकपटेन कान्त__ भ्रान्त्येव चन्द्रवदनावदनानि भेजुः ॥ १४ ॥ उत्तेजयत्यनिशमेणदृशां मुखानि
कामायुधाय मधुरेष यथा यथोच्चैः । स्पर्धावशादिव महांसि तथा तथाय__ मुद्योतयत्यनुदिनं मृगलाञ्छनोऽपि ॥ १५॥ पुंस्कोकिले किमपि गायति सार्वभौम
राज्याभिषेकमिव संतनुते सरस्य । अश्रान्तकान्तरतकौतुकजातखेद__ स्वेदोदबिन्दुभिरिह प्रमदामुखेन्दुः ॥ १६ ॥' विश्वत्रयं विजयते मकरध्वजोऽय___मस्त्रीकृतेन मम कोमलकूजितेन । एनं तथापि कुसुमास्त्रमुशन्ति लोकाः ___ पुस्कोकिलोऽरुणितदृष्टिरिति क्रुधेव ॥ १७ ॥ आपत्य विन्ध्यगिरिसीमनि मूच्छितोऽय
मभ्रंकषाप्रशिखरस्खलनेन वायुः । १ सूर्यस्य.