SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ७ सर्गः ] बालभारतम् । १. यमुना. नयविनयविवेकादभ्रविभ्राजितश्रीस्तदवनिवनिताया वल्लभो धर्मवीरः । घनघनजनपूर्ण पालयित्वा समन्ता दकृत सुकृतदृश्यं तत्पुरं ब्रह्मणोऽपि ॥ १०४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि पाण्डवराज्यार्धलाभवर्णनो नाम षष्ठः सर्गः । सप्तमः सर्गः । सेवध्वमध्वरभुजामपि सेवनीयं पाराशरं मुनिमवाप्तयदङ्गसङ्गः । वर्णः शुचित्वमसितोऽपि तदाप केश व्याजेन येन शिरसा ध्रियते न कैः कैः ॥ १ ॥ अन्येद्युरर्जुनहरी तपसस्तनूज मापृच्छ्य पौरपरिवारपरीतपार्थौ । जाते वसन्तसमये यमुनोर्मिबिन्दु सिक्ताय खाण्डववनाय गतौ विहर्तुम् ॥ २ ॥ अन्तः प्रसृत्वरपतङ्गभवस्त्रैवन्तीनीरप्रभाभिरिव नीरदनीलवर्णम् । आलोक्य खाण्डववनं पुरतो मुरारिरानन्दकन्दलितगीर्निजगाद पार्थम् ॥ ३ ॥ उल्लेङ्घितं च परितः परितापितं च तिग्मांशुना कलितदुःखमिवान्तरिक्षम् । पश्येदमत्र यमुनाजलसीनि वेल्ल लीजटं वनमिषेण तपस्तनोति ॥ ४ ॥ वर्षाभ्रमादिव सुसंहतशाखिसंघशाखा तिरोहितशशिद्युमणौ मयूराः । ७५ ·
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy