________________
काव्यमाला। अथो यथौचित्यमयं महौजाश्चक्रे चतुर्णामपि बान्धवानाम् । नत्वा पृथां पार्षतनन्दिनीं तां तवास्मि दासीत्यवदत्सुभद्रा ॥ ९१ ॥ शुभं सुभद्राथ सुतं सुषाव धन्याभिमन्युं दलितारिमन्युम् । जवेन यस्मिन्पितृमातुलीयं सामर्थ्यमेकत्र समाजगाम ॥ ९२ ॥ कलाकलापं सकलं किरीटी संयोजयामास निजे सुतेऽस्मिन् । हरिश्च बाल्यादपि भागिनेयेऽमुष्मिन्नुभाभ्यामिति स क्षमोऽभूत् ॥९३॥ क्रमेण पञ्चालसुता च पञ्च पञ्चप्रियेभ्यस्तनयानस्त । कलावधूकेलिगृहाणि वर्षवर्षान्तरेणाग्निसमानभासः ॥ ९४ ॥ अबन्ध्यधामप्रतिबन्ध्यनामा सोमाभकीर्तिः श्रुतसोमसंज्ञः । रणोग्रकर्मा श्रुतकर्मनामधेयः शतानीक इति श्रुतश्च ॥ ९५ ॥ हतारिसेनः श्रुत झेनसंज्ञः कुन्तीसुतानामिति ते तनूजाः । अदादमिषामपि सव्यसाची सर्वाः कला धौम्यकृतक्रियाणाम् ॥ ९६ ॥
__ (विशेषकम्) वितन्वता षण्मुखतां कुमारवीरव्रजेन प्रतिभासमानः । नमस्यतां पञ्चमुखः स पाण्डुनरेन्द्रवंशो नहि कस्य जातः ॥ ९७ ॥ गोवामनस्य क्षितिशासनस्य शैब्यस्य पुत्री तपसः सुतेन । स्वयंवरे प्राप्यत देविकाख्या जातोऽस्य यौधेयसुतस्ततोऽस्याम् ॥९८॥ काश्यां बकस्यान्तकरो बलैकशुल्का बलाग्रस्थधरां व्युवाह । तस्यां ततस्तेन पतङ्गधामा सर्वाङ्गनामा जनितोऽङ्गजन्मा ॥ ९९ ॥ जग्राह चैद्यां नकुलः करेणुवतीं करेणाप्रतिरूपरूपाम् । ततोऽस्य तस्यामजनिष्ट सूनुरमित्रनेत्रो निरमित्रनामा ॥ १०० ॥ स्वयंवरे तु द्युतिमत्तनूजामवाप माद्री नकुलानुजन्मा । ततः स तस्यां विजयाह्वयायां सुहोत्रमुत्पादयति स्म पुत्रम् ॥ १०१॥
चत्वारोऽमी यौधेयकसर्वाङ्गनिरमित्रकसुहोत्राः ।
पाण्डुजतनुजा याता मातामहराज्यराजत्वम् ॥ १०२ ॥ चिराय चिक्रीडरमी समीपश्रीजानयः पाण्डुसुताः पुरेऽस्मिन् । जितेव येषां महसार्कपतिः सेवां व्यधात्कुण्डलकैतवेन ॥ १०३ ॥ १. श्रीजानिः कृष्णः.