SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-६सर्गः] बालभारतम् । ब्रह्माण्डमादौ सृजति स्वयं यस्ततोऽभितः पाति पयोदवृन्दैः। . वीचीचयैः संहरतीदमन्ते त्रिशंभुहासी मणिदन्तदीप्त्या ॥ ८० ॥ कल्पद्रुचिन्तामणिकामगव्यो यस्यैकदानं हृदि यस्य विष्णुः। ररक्ष शक्रादपि भूभृतो यस्तं वीक्ष्य वार्धि मुमुदेऽत्र पार्थः ॥ ८१ ॥ (अष्टभिः कुलकम्) अथैतमायातमिहावगम्य स्फारस्मयं द्वारवतीक्षितीशः । समं समग्रैरपि यादवेन्द्रैरभ्याययौ रैवतकाद्रिसीम्नि ॥ ८२॥ यथोचितं चक्रुरथ क्रमेण पार्थाय सर्वेऽपि यदुप्रवीराः । नदीप्रवाहैरिव तीरजोऽयं शाखीव निन्ये स्वपुरं प्रवाह्य ॥ ८३ ॥ महोत्सवे रैवतकोपकण्ठं ययुः कदाचिद्यदवः प्रमत्ताः । अथात्र भद्रावयवा सुभद्रा विष्णोः स्वसा जिष्णुमनश्चकर्ष ॥ ८४ ॥ स्वयंवरे वा हरणे हठाद्वा वीरस्य माहात्म्यवहो विवाहः । इयं स्वयं वा वृणुयान्न वा त्वां ततस्त्वमेतां हठतो हरेति ॥ ८५ ॥ विष्णुर्मनस्तस्य विदन्यदूनां व्यप्रियत्वं च जगाद जिष्णुम् । अथेति विज्ञाप्य युधिष्ठिराय पार्थः सुभद्राहरणोद्यतोऽभूत् ॥ ८६ ॥ अथैकदा रैवतकप्रयातां मत्त्वा सुभद्रां तनयः पृथायाः । अनुप्रयातो मृगयामिषेण जित्वाङ्गरक्षान्किल तामहार्षीत् ॥ ८७ ॥ कृष्णः क्रुधार्तेषु बलादिकेषु सर्वैरजय्योऽयमिति प्रजल्पन । नरैः प्रसाद्यागमितेन शक्रभुवा सुभद्रामुदवीवहत्ताम् ॥ १८ ॥ पुरे यदूनामथ पुष्करेषु निर्वाह्य कालं तमशेषमेषः । अथाययौ कृष्णयुतस्तमिन्द्रप्रस्थं सुभद्रासहितः किरीटी ॥ ८९ ॥ विशन्पुरान्तः स्थविराङ्गनाभिश्चेलाञ्चलोच्चालनतत्पराभिः । बभौ तदाध्वश्रमवारिबिन्दुच्छेदप्रवीणाभिरिवैष वीरः ॥ ९० ॥ १. शंभवोऽत्र ब्रह्मविष्णुमहेश्वरा अपेक्षिताः. २. 'तैरथायं' ग. ३. यदवोऽधिकद्रव्यवते कन्यां ददतीति द्रव्यप्रियत्वसंभावना यदुषु कृष्णेन कृतेति तत्त्वम्' इति ग-पुस्तकस्था टिप्पणी. ४. इतोऽग्रे ग-पुस्तके 'युग्मम्' इति पाठः. ५. 'चोल' क. १०
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy