SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। राजन्यगर्वगिरिवज्ररवं चकार टंकारमिन्द्रतनुजोऽथ धनुर्गुणस्य ॥ १०४ ॥ (युग्मम्) रागास्पदद्रुपदराजसुतावलोक पीयूषकन्दलितसान्द्रभुजाबलेन । पार्थेन पार्षतचमत्कृतविक्रमेण वेध्यं व्यपाति भुवि मार्गणलीलयैव ॥ १०५ ॥ उत्तालतालतरलेषु तदा जनेषु ___ खे दुन्दुभिध्वनिपरेषु च दैवतेषु। कृष्णाननेषु च नृपेषु पितुर्गिराथ __ कृष्णार्जुनस्य वरमाल्यमयुक्त कण्ठे ॥ १०६ ॥ अस्मान्व्यडम्बयदसौ बटुमात्रकाय पुत्री ददाविति तदा द्रुपदाय दूनाः । तत्र स्वयंवरसभाभुवि भूभुजंगाः ___ क्षोभास्पदं सपदि शस्त्रभृतोऽभ्यधावन् ॥ १०७ ॥ भीमार्जुनौ तदिह संनिहितौ हिताय तेनाश्रितौ हरिहराविव दुनिरीक्षौ । उत्पाट्य पादपमुदारमदातिभीमो ___ भीमोऽथ पार्थिवचमूरुदमूमुलत्ताः ॥ १०८ ॥ हारानपि स्वकुसुमप्रतिमान्स्वकीय शाखासमानपि भुजानसमञ्जसेऽस्मिन् । मौलीनपि स्वफलजालसमान्नृपाणां चिच्छेद भीमकलितः स तरुः क्रुधेव ॥ १०९ ॥ उर्वीरुहस्य कुसुमानि यशांसि राज्ञां तस्य च्छदानि पुनराभरणानि तेषाम् । भीमाहवव्यतिकरे जगलुः सहैव किंतु वयं निपतितो न स ते तु पेतुः ॥ ११० ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy