________________
१ आदिपर्व - ५ सर्गः ]
बालभारतम् ।
वेगादमूर्नृपसमूहचमूर्विमूल्य
भीमो जिगाय समरप्रसरेण शल्यम् । चापं तमेव युधि देवपतेः सुतोऽयमासाद्य कर्णमपवर्णमथ व्यत ॥ १११ ॥ नायं नयो भुजभृतामिति ते निकामं
दामोदरेण युधि तत्त्वविदा निषिद्धाः । जग्मुर्नृपा निजपदान्यथ तेऽपि पाण्डु
पुत्राः कुलालकुलसीम्नि समं कुमार्या ॥ ११२ ॥ तानागतानथ जगाद पृथाद्य भिक्षा भोज्यैव पञ्चभिरभेदपरैर्मिलित्वा ।
मा भूदसत्यवचना जननीति तेऽपि
पञ्चापि तत्परिणये समयं वितेनुः ॥ ११३ ॥ आलोक्य भूपतनयामथ किं मयोक्तमित्याकुलां स्वजननीं प्रतिबोध्य धीराः । स्नेहादुपेत्य हरिसीरियुगे प्रयाते
भिक्षार्थिनः पुरि गताश्च समागताश्च ॥ ११४ ॥
मातुः पुरस्तदनु धर्मसुतान्विताया
भिक्षां तदा निजनिजाममुचन्दिनान्तेः ।
दृष्ट्वापदो द्रुपदभूपसुता न ताप
मन्तस्तदाप किमु वच्मि मनः सतीनाम् ॥ ११९ ॥ कृत्वा बलिं द्विजजनाय वितीर्य भिक्षां
दत्वाथ याचककुलाय ततः कुलीनाः । कुन्तीगिरा द्रुपदसूरदितान्नम
भीमाय शेषमकरोन्मुदिता षडंशम् ॥ ११६ ॥ सुप्तास्ततो निशि भटा दिशि दक्षिणस्यां कृत्त्वा शिरांसि कुशकल्पिततल्पभाजः ।
६५