SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] १. प‍ि बालभारतम् । देवी सरोजवसतिर्लसतीतिरूपा नो वेति वीक्षितुमिवातिरसेन कश्चित् ॥ ८१ ॥ सद्यस्तदीयकुचदर्शनजातमावसंभाव्यमानमृदुपाणिजविभ्रमाभिः । क्रोऽप्येकपाणिपरिमीलितपत्रपङ्कि पस्पर्श नीररुहमन्यकराङ्गुलीभिः ॥ ८६ ॥ संमार्जयन्त्र मुकलेशनिवेशभाञ्जि कश्चित्तृणाग्रलसनैर्दशनान्तराणि । दास्यं तवैव तरलाक्षि वहामि सोऽह मित्थं मुखे किल तृणं कलयांचकार ॥ ८७ ॥ शुभ्रप्रभोर्मिपुनरुक्तविलोलहोरे नेत्रं ददौ हृदि परः स्मरभावभिन्नः । व्यक्तां वधूमनवलोक्य पुरोऽतिदूरे साक्षाद्विलोकितुमिवेह कृतप्रवेशाम् ॥ ८८ ॥ तस्यामनादरमना इव कश्चिदग्रे नीचासनस्थितमभाषत यद्वयस्यम् । तेनैव नम्रतशिराः स रराज कामं सामप्रविष्ट इव कामधराधिपस्य || ८९ ॥ कोsप्युलिलेख मृदुवामकराङ्गुलीभि-: र्भावाद्भुतो विततदक्षिणपाणिमध्यम् । अत्युत्सुकं नृपसुताकुचकुम्भयुग्म स्पर्शोत्सवे स्थिरयमाण इवात्तधैर्यः ॥ ९० ॥ एका विलोचनयुगेन हृदा च तन्वी सर्वैरपि क्षितिधरैर्विधृता स्मरार्तेः । एषा पुनर्धनुरलोकत युगेन चित्तेन दोर्युगमचिन्तयदर्जुनस्य ॥ ९१ ॥ ग. २. 'हार' क. ६१.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy