________________
१ आदिपर्व - ५ सर्गः ]
बालभारतम् ।
आसीत्तवेप्सितमगुर्दिवि पाण्डुपुत्रा - स्त्वद्दीपिताग्निजतुमन्दिरकंदरस्थाः । राज्यं चिरं कुरु पुरीपुरुषप्रयुक्तां
श्रुत्वा कथामिति रुरोद भृशं नृपोऽन्धः ॥ ४७ ॥
मन्त्रज्ञभूपतनुभूविदुरादिवर्ज
लोकेऽखिलेऽपि खलु निर्भरजातशोके ।
सर्वैर्ध्वदेहिक विधानविधीनमीषा
मेष स्वयं क्षितिधवो रचयांचकार ॥ ४८ ॥ तेऽप्यग्निदग्धसदनाद्दिशि दक्षिणस्यां कुन्तीसुता ययुरहर्निशमप्रमत्ताः । गङ्गां कदाचन विलङ्घय निदाघकाले
सायं स्थिता गहनसीनि वटस्य मूले ॥ ४९ ॥ भीमोऽथ सारसरवानुपसृत्य तूर्ण
तृष्णार्तबन्धुकृतये हृदसीम्नि यातः । पीत्वा पयः स्नपनमप्ययमारचय्य
धीरः पुटीरचितनीरभरः समेतः ॥ १० ॥ बालप्रवालशयनीयविलासयोग्या
न्बन्धून्विलोक्य जननीं च भुवि प्रसुप्ताम् । धिग्दुर्विधेर्विलसितानि बलं च धने
ध्यायन्निदं हृदि रुरोद वृकोदरोऽसौ ॥ ५१ ॥ दृष्ट्वा च तानिह वने क्षुधितो न्ययुङ्क
हन्तुं हिडम्बपलभुग्भगिनीं हिडम्बाम् । तस्यां पुनः स्ववशताजुषि स प्रकुप्य
न्भीमेन हन्त निहतो हरिणेव दन्ती ॥ १२॥ कामार्तिदीनवचनामथ तां हिडम्बां
मातुर्नृपस्य च गिरा भजति स्म भीमः ।
१. 'अथ' ख ग.
५५.