SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] बालभारतम् । आसीत्तवेप्सितमगुर्दिवि पाण्डुपुत्रा - स्त्वद्दीपिताग्निजतुमन्दिरकंदरस्थाः । राज्यं चिरं कुरु पुरीपुरुषप्रयुक्तां श्रुत्वा कथामिति रुरोद भृशं नृपोऽन्धः ॥ ४७ ॥ मन्त्रज्ञभूपतनुभूविदुरादिवर्ज लोकेऽखिलेऽपि खलु निर्भरजातशोके । सर्वैर्ध्वदेहिक विधानविधीनमीषा मेष स्वयं क्षितिधवो रचयांचकार ॥ ४८ ॥ तेऽप्यग्निदग्धसदनाद्दिशि दक्षिणस्यां कुन्तीसुता ययुरहर्निशमप्रमत्ताः । गङ्गां कदाचन विलङ्घय निदाघकाले सायं स्थिता गहनसीनि वटस्य मूले ॥ ४९ ॥ भीमोऽथ सारसरवानुपसृत्य तूर्ण तृष्णार्तबन्धुकृतये हृदसीम्नि यातः । पीत्वा पयः स्नपनमप्ययमारचय्य धीरः पुटीरचितनीरभरः समेतः ॥ १० ॥ बालप्रवालशयनीयविलासयोग्या न्बन्धून्विलोक्य जननीं च भुवि प्रसुप्ताम् । धिग्दुर्विधेर्विलसितानि बलं च धने ध्यायन्निदं हृदि रुरोद वृकोदरोऽसौ ॥ ५१ ॥ दृष्ट्वा च तानिह वने क्षुधितो न्ययुङ्क हन्तुं हिडम्बपलभुग्भगिनीं हिडम्बाम् । तस्यां पुनः स्ववशताजुषि स प्रकुप्य न्भीमेन हन्त निहतो हरिणेव दन्ती ॥ १२॥ कामार्तिदीनवचनामथ तां हिडम्बां मातुर्नृपस्य च गिरा भजति स्म भीमः । १. 'अथ' ख ग. ५५.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy