SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। नित्यं तया सह विलस्य च सर्वदिक्षु __सायं स्वबान्धवसमीपमुपाययौ च ॥ १३ ॥ जज्ञे तयोरथ घटोत्कचनामधेयः सूनुर्बली विपुलशस्त्रभृतां वरेण्यः । पृष्ट्वाथ भीममगमद्विपिनं हिडम्बा ___ स्मार्योऽस्मि कार्यत इतीरितगीः सुतोऽपि ॥ १४ ॥ श्रान्तान्वहन्वपुषि वल्कजटाभृतोऽथ बन्धून्गुरुक्षितिरुहानिव जङ्गमोऽद्रिः । अध्वेक्षितांचितपराशरसूनुदिष्ट्या ___ भीमो जगाम तरलः पुरमेकचक्राम् ॥ ५५ ॥ विप्रस्य कस्यचिदुपाश्रयमाप्य तस्थु___ स्ते भैक्ष्यभोजन जो भुजशालिनोऽपि । अस्मिन्पुरे सरसि वा बकवारभुज्य___ मानप्रजातिमिकुले विधुरत्वभाजि ॥ १६ ॥ वारे द्विजस्य निजवासपदपदस्य ___ कर्तु चिरादुपकृति प्रहितो जनन्या । भीमो बकाय बहुभोज्यभरं गृहीत्वा संकेतपर्वतशिलाशिखरं जगाम ॥ १७ ॥ आहूय भोजनकृते बकदैत्यमन्न मश्नन्नयं स्वयमयन्त्रितशौर्यलक्ष्मीः । साटोपकोपममुमद्भुतसंगरेण भीमो जघान घनजालमिवोरुवातः ॥ १८ ॥ मदैवतेन करुणां मयि तन्वतासौ भिन्नो निवेद्यमिदमित्यनुशिष्य विप्रम् । एकत्र न स्थितिरपि त्रसतां शुभेति पाञ्चालदेशमभिचेलुरमी कुमाराः ॥ ५९॥ १. 'दृष्टः' ख. २. 'पराः' ख. ३. इवार्थको वाकारः. ४. क्रम. ५. 'संगरोऽथ' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy