________________
काव्यमाला।
इत्यट्टहासमिव यं गृहवंशदाहै
र्वहिश्चकार मिलितस्तत एव लोकः ॥ ४० ॥ धिक्त्वां मुखं मखभुजां धिगपि द्विजास्त्वा
मर्चन्ति धिक्च शुचितां तव येन दग्धः । दैत्यावतारधृतराष्ट्रसुतप्रियार्थ
देवद्विजप्रियतमश्च शुचिश्व राजा ॥ ४ १ ॥ इत्यात्मनः किल कलङ्कमलीकमेव
यच्छन्तमुच्छलितशोकमतीव लोकम् । कान्त्या हंसन्निव शिखी पथि गच्छतस्ता
नालोकताम्बरनिखातशिखातरङ्गः ॥ ४२ ॥ (युग्मम्) सौभाग्यभाग्यशुचितादिगुणैर्न केषां
नेत्रप्रियाः समभवन्मुवि पाण्डवास्ते । तदाहनिश्चयवशादिति नागराणां
नेत्रैरमोचि जलमग्निशमाय मन्ये ॥ ४३ ॥ हा धर्म कर्मपर हा निजबान्धवैक
प्राकार हा कलशयोनिकुकधुर्य । हा रूपसंभ्रमनिधी व गता भवन्तो
लोकारवैरिति निशाप्यसुखाद्विलिल्ये ॥ ४४ ॥ दुर्योधनस्य सुहृदेष युधिष्ठिरादि
व्यापादने व्यवसितोऽयमिति क्रुधार्तः । प्रातः प्रदग्धवपुषोऽपि पुरोचनस्य
लोकः कपालमपिषदृढपादघातैः ॥ ४५ ॥ तां वीक्ष्य पञ्चतनयां च पुरो निषादी
चक्रन्द मातृयुतवीरधियैव लोकः । तच्चाभिचारितरजःप्रसरैः सुरङ्गा
द्वारं चकार खनकः स लसन्नलक्ष्यम् ॥ ४६ ॥