SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इत्यट्टहासमिव यं गृहवंशदाहै र्वहिश्चकार मिलितस्तत एव लोकः ॥ ४० ॥ धिक्त्वां मुखं मखभुजां धिगपि द्विजास्त्वा मर्चन्ति धिक्च शुचितां तव येन दग्धः । दैत्यावतारधृतराष्ट्रसुतप्रियार्थ देवद्विजप्रियतमश्च शुचिश्व राजा ॥ ४ १ ॥ इत्यात्मनः किल कलङ्कमलीकमेव यच्छन्तमुच्छलितशोकमतीव लोकम् । कान्त्या हंसन्निव शिखी पथि गच्छतस्ता नालोकताम्बरनिखातशिखातरङ्गः ॥ ४२ ॥ (युग्मम्) सौभाग्यभाग्यशुचितादिगुणैर्न केषां नेत्रप्रियाः समभवन्मुवि पाण्डवास्ते । तदाहनिश्चयवशादिति नागराणां नेत्रैरमोचि जलमग्निशमाय मन्ये ॥ ४३ ॥ हा धर्म कर्मपर हा निजबान्धवैक प्राकार हा कलशयोनिकुकधुर्य । हा रूपसंभ्रमनिधी व गता भवन्तो लोकारवैरिति निशाप्यसुखाद्विलिल्ये ॥ ४४ ॥ दुर्योधनस्य सुहृदेष युधिष्ठिरादि व्यापादने व्यवसितोऽयमिति क्रुधार्तः । प्रातः प्रदग्धवपुषोऽपि पुरोचनस्य लोकः कपालमपिषदृढपादघातैः ॥ ४५ ॥ तां वीक्ष्य पञ्चतनयां च पुरो निषादी चक्रन्द मातृयुतवीरधियैव लोकः । तच्चाभिचारितरजःप्रसरैः सुरङ्गा द्वारं चकार खनकः स लसन्नलक्ष्यम् ॥ ४६ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy