SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] बालभारतम् । विश्वस्तवद्भृशमिहैव गृहे सुरङ्गां निर्माय नाशकृतये सततं वसामः । दाहक्षणे खलु मृता इति वञ्चयित्वा दुर्योधनं च सचिवं च सुखं चरामः ॥ ३४ ॥ एवं प्रकाश्य नृपमत्र वसन्तमेत्य कोऽप्याह गुप्तखनको विदुरप्रयुक्तः । वर्षोषितान्निशि शठः सचिवोऽत्र कृष्णपक्षे स धक्ष्यहि बताति चतुर्दशे वा ॥ ३९ ॥ यत्फाल्गुनाष्टमदिने पुरमेतदेत त्स्वामिन्भवांस्तदवधारयतां दिनं तत् । मित्रं स्वमेव खनकं विदुरः सुरङ्गां निर्मातुमातुरतया खलु मां न्ययुङ्क्त ॥ ३६ ॥ मत्त्वेति राज्ञि सहसा रहसि प्रपन्ने तेन व्यधायि खनकेन गृहे सुरङ्गा । तद्दाहकर्मणि शठः स पुरोचनोऽपि चक्रे मति जतुगृहाग्रगृहाधिवासी ॥ ३७ ॥ पञ्चाङ्गजामशनदानमिषान्निषादी मत्राधिवास्य सुमतिर्नृपतिर्निशीथे ॥ भीमेन मन्त्रिभवने चे विमोच्य वहि कुन्त्या युतोर्डेथ विवरेण ययौ सबन्धुः ॥ ३८ ॥ धूमैर्मुहुर्मलिनयञ्जगदन्तरालं दुर्योधनस्य विदितैरिव दुर्यशोभिः । साकं शठेन सचिवेन पुरोचनेन दूरादथो जतुगृहं दहनो ददाह ॥ ३९ ॥ दिष्ट्या ययौ स जगदेक सुहृत्पृथाभूः लष्टो मयाधमतमश्च पुरोचनोऽपि । १. ग - पुस्तके सर्वत्र 'सुरुङ्गा' इति दृश्यते. २. 'अथ' क. ३. 'अपि' क. १३
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy