SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५० काव्यमाला | रङ्गाद्बहिर्बहु बभूव कुतोऽपि दोष्णोरास्फालनध्वनिरथ ध्वनितान्तरिक्षः ॥ १४ ॥ मत्तद्विपेन्द्र इव सान्द्रमदः पुरस्ताद्वेधावघट्टितपुरोजनदत्तवर्त्मा । रङ्गेऽविशत्सहजकाञ्चनकर्णिकावा कर्णस्ततः कवचवत्त्वचमेव बिभ्रत् ॥ १९ ॥ कोऽयं महाभट इति क्षितिपैर शेषैरालोक्यमानवदनः सदनं मदस्य । द्रोणं कृर्षं च सपदि प्रणिपत्य पार्थ - स्पर्धी व्यधत्त सकलास्त्रकलाः किलासौ ॥ १६ ॥ इत्यर्जुनप्रतिभटाय भटाय तस्मै चम्पां ददौ कुरुपतिः कृतसौहृदाय । अत्रान्तरे च नृपसारथिराजगाम कर्णो नमाम तमतः पितृगौरवेण ॥ १७ ॥ दत्ता त्वया किमिव सूतसुताय चम्पा लैम्पाकपाकरिपुसूनुरिति ब्रुवाणः । भीमेन साकमथ चापमवाप्य कर्ण दुर्योधनावपि धनुर्दधतुः क्रुधार्तौ ॥ १८ ॥ यावत्कुलक्षयकरं कलयन्ति नाङ्के शङ्काकुले सकलराजकुले कलिं ते । तेषां प्रतापदहनैरिव तप्तमूर्ति स्तावत्पपात तपनोऽप्यपराम्बुराशौ ॥ १९ ॥ अग्रस्फुरन्निजबलप्रबलप्रताप श्रीभिस्तदस्ततमसो नवदीपिकाभिः । ते कौरव गृहमगुर्मदगौरवाढ्या स्ते पाण्डवाः कलितविक्रमताण्डवाश्च ॥ २० ॥ १. 'विघट्टित' ग. २. लम्पाको लम्पट इति ग- पुस्तक टिप्पणी.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy