________________
१ आदिपर्व - ५ सर्गः ]
बालभारतम् ।
द्रोणाज्ञयाथ विदितां मुदितोऽस्त्रविद्यां विद्योतमानविनयस्तनयः पृथायाः । भूपेषु विस्मयरसप्रसरेण चित्ररूपेष्वदीदृशदनीदृशविक्रमश्रीः ॥ ८ ॥ धीरैर्गुणध्वनिभिरर्जुन कार्मुकस्य
त्रस्तस्तदा दिनपतेर्ध्रुवमष्टमोऽश्वः ।
तन्मुक्तमार्गणगणप्रभवैरदायि
भ्रान्तिस्तदैव दिवि गन्धवहैर्ग्रहेभ्यः ॥ ९ ॥ आसीत्तदार्जुनधनुर्गुणमुक्तवाण
पक्षोद्भवो नभसि कोऽपि भृशं स वायुः ।
उन्मूलितारिकुलमानमहीरुहेण
येनाघटि क्षितिभृतामपि मौलिकम्पः ॥ १० ॥ आसीद्गुरुर्गिरिरिवाणुरिवातिसूक्ष्मो
दृश्यस्तडिल्लव इव द्रुतमप्यदृश्यः ।
सोऽभ्युत्पपात पतगेन्द्र इवान्तरिक्षं
सारस्वतौघ इव भूमितलं विवेश ॥ ११ ॥ नीरं यशो निजमिव स्वमिव प्रताप
मग्निं स्वकीयमिव गौरवमद्रिजालम् । तन्वन्निति क्षितिपभूर्विभवद्विभावो
दिव्यास्त्रदर्शनरसः स तदा मुदेऽभूत् ॥ १२ ॥ सर्वास्त्रकौशलकलाकलितेऽथ तस्मि
न्नित्थं स्थिते भुजभुजिष्यभुजंगराजे ।
लोकस्तदाननविलोकरसस्तदाभू
द्वद्धश्चमत्कृतिगुणैरिव निश्चलाङ्गः ॥ १३ ॥ दासीकृतक्षयपयोधितरङ्गभङ्गः
किंकारिताद्विभर भैरववज्रपातः ।
१. 'मुनित: ' ग. २. सरस्वतीप्रवाह:.
७
४९