SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-४सर्गः] बालभारतम् । गते दत्ताङ्गजे तत्र कलत्रे तोषदुःखभाक् । अभू पो द्वितीयेन्दुमुचि भानौ यथा जनः ।। ५० ॥ रिपुकालेन बालेन सह साहसिनामुना । विरराज तदा राजा दिनेनेव दिनेश्वरः ॥ ११ ॥ न्यस्य भारं भुवस्तस्य भुजे भूमिभुजां वरः। विष्णुः शेष इवाशेषमेष चिक्रीड केलिभिः ॥ १२ ॥ पुरा वशी वसुर्नाम चेदिपो मृगयां गतः । वीर्य मुमोच गिरिकां स्मरन्नृतुमती प्रियाम् ॥ १३ ॥ श्येनः पत्रपुटीबद्धमेतद्रेतो नृपाज्ञया । गृहीत्वा गिरिकाहेतोरुत्पपात विहंगमः ॥ १४ ॥ श्येनेनान्येन रुद्धस्य योद्धं तस्य पलभ्रमात् । मुखतः पतिता रेतःपुटी सा यमुनाम्बुनि ॥ ५५ ॥ अद्रिकाख्या तिमीभूता पद्मभूशापतोऽप्सराः । तदेत्य दूरतो रेतः पपौ पुट्याः परिच्युतम् ॥ १६ ॥ तिमिस्त्री सान्यदा दाशैर्जालेनाकृष्य दारिता । तैः प्रापि तत्र तहीनभवं पुंस्त्रीशिशुद्वयम् ॥ १७ ॥ शापान्मुक्ताथ सा मत्सी देवीभूय दिवं ययौ । अदर्शि वसुभूपाय दाशैस्तन्मिथुनं ततः ॥ ५८॥ नृपोऽग्रहीत्सुतं योऽभून्मत्स्याहो मत्स्यदेशकेत् । दाशेन्द्रायार्पयद्भागे मत्स्यगन्धां सुतां पुनः ॥ १९ ॥ नाम्नासौ गन्धकालीति श्रुता सत्यवतीति सा । कलयामास कंदर्पोज्जीवनं यौवनं शनैः ॥ ६ ॥ तीर्थयात्राचरोऽन्येद्युः कालिन्द्याः पुलिने मुनिः । पराशराभिधोऽभ्यायाद्बहुभिर्मुनिभिर्वृतः ॥ ६१ ॥ नावोत्तार्य ऋषीनन्यान्खिन्ने स्वपितरि स्थिते । एकं पराशरं सत्यवत्युत्तारयितुं ततः ॥ १२ ॥ १. 'भूयो' ग. २. 'राट्' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy