SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४९० । काव्यमाला। अमृगयत नटन्तीरष्टसिद्धीः कदाचि दिशि विदिशि कदाचिद्गीः श्रियौ युक्तपाणी ॥ ३४ ॥ नेत्रे निमीलयति चेद्भववृद्धिहेतु भूलोकदर्शनभिया स पतिर्यतीनाम् । तद्भूरिभावभरभासुरभूतिमाला मालोकते त्रिजगतीमपि किं मुनीन्द्रः ॥ ३५ ॥ इति सुकृतनिधानध्याननिर्धारितायु (वमिव दिवमात्मध्यानपूतां स चक्रे । जनमनसि स जीवन्नेव रजे(रेजे.) तु तत्त न्मतिविफलिततादृग्दुष्टयोगिप्रयोगः ॥ ३६ ॥ अमीभिस्त्रिभिरेव श्रीजिनदत्तादिनामभिः । सूरयो भूरयोऽभूवंस्तत्प्रभावास्तदन्वये ॥ ३७ ॥ एकः प्रौढविवेकविभ्रमलतापुष्पेषु पुष्पेषुजि__ त्तेषु श्रीजिनदत्तसूरिरुदयद्भरिप्रभावोऽभवत् । तादृग्विस्तृतहृन्निपीत भप्तो यस्योचितं (?) दिद्युते धीरोम्भोधरसिन्धुसिन्धुरजयी व्याख्यासु शब्दो गुणः ॥३८॥ श्रीविवेकविलासाद्यैर्यत्प्रबन्धैः सहस्रशः । हतमोहतमोऽकारि करैरिव रवेजगत् ॥ ३९ ॥ आयुष्यं कथयन्ति जन्तुषु पयःसारात्पयोधेः पुनः . पीयूषं पृथिवीजुषामनिमिषीभावाय संभाव्यते । विद्मः श्रीजिनदत्तसूरिवचनं सारः सुधानामपि __ व्यक्तं मुक्तिमपि प्रयच्छति सतां यत्प्रीतिमुनीतिकृत् ॥४०॥ श्रीजीवदेवसूरीणां त एव परमाणवः । जग्मुर्यदङ्गतां भेजे तद्गुणैस्तद्धियेव यः ॥ ४१ ॥ १. 'करोति' ग. २. ....... ने वा रेजतुस्तत्र तत्तत्स' ग. ३. सति' ग. ४. 'नभसि......' ग. ५. 'श्रीविद्याश्रीविला' ग. ६. 'पयःसारः' ग. ७. 'प्रीत'ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy