________________
कविप्रशस्तिः] बालभारतम् ।
श्रीवाग्भटस्थाननिवासिनस्ते संभूय भूयस्तरहर्षभाजः । कदाचिदागत्य निवेशवेश्म जगुर्द्विजास्तं मुनिचक्रशक्रम् ॥ ४२ ॥
मरुद्दात्तास्माकं भुवनजयिनौ तस्य तनयौ ___ तयोः सङ्गो यस्यामजनि हनुमद्भीमभटयोः । तथा संक्षेप्यासौ पृथुरपि महामारतकथा
यथा स्वल्पाभिः स्यात्तिथिभिरतिथिः कर्णपथयोः ॥ ४३ ॥ आज्ञापितस्तदिह कर्मणि सूरिभिस्तैः
ख्यातः क्षितावमरचन्द्र इति स्वशिष्यः । श्रीबालभारतमिति प्रततान काव्यं
वीराङ्कमेतदविनश्वरमात्मनोऽङ्गम् ॥ ४४ ॥ शस्ते प्रशस्तिसर्गेऽत्र रङ्गत्कविगुरुक्रमे । निश्चित्य स्पष्टतां नीता नवाशीतिरनुष्टुभाम् ॥ ४५ ॥ चतुर्युक्तचत्वारिंशत्सर्गेरासन्ननुष्टुभाम् ।
षट्सहस्री नवशती पञ्चाशद्वालमारते ॥ ४६ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनम्नि महाकाव्ये
- वीराङ्के चतुश्चत्वारिंशत्प्रशस्तिसर्गः । .. समाप्तं चेदं बालभारतं नाम महाकाव्यम् ।
१. 'वाग्भट' ख. २. 'संयोग' ख. ३. 'सहस्रं' ग.