SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ कविप्रशस्तिः बालभारतम् । ४८९ यन्मार्गाग्रतृणालिरिक्षुलतिका यद्वालुकामण्डलं खण्डो यत्तटगर्भनीरममृतं यत्कर्कराः शर्कराः । यत्फेनप्रचयः सुधारुचिरयं यत्संरवोऽनाहत ध्वानस्ताः शतशोऽस्फुरन्क न यतेस्तस्य प्रबन्धापगाः॥२७॥ तेनाकारि पुरारिपर्वतशिरोधिकारि धात्रीलता लंकारि स्फुटपापहारि भुवने वृन्दे जिनेन्द्रौकसाम् । आरोपोन्नमितेन यस्य नियतं दण्डोच्चयेनोच्चकै विद्धं व्योम दधाति किं न परितश्छिद्राण्युडुच्छद्मना ॥ २८ ॥ गाम्भीर्ये च गुरुत्वे च माधुर्ये च ध्वनौ च कः। पर्यन्ताब्धेर्जलाधार इव तस्यैव तुल्यताम् ॥ २९ ॥ श्राद्धाश्रद्धाभाजनमुदितसमाजनविराजिनो विप्रान् । पौरांश्च भक्तिगौरान्कदाचिदाचष्ट स मुनीन्द्रः ॥ ३० ॥ ग्रहीतुमतुलाग्रहः परपुरप्रवेशव्यसोः कपालमथ पालनाद्वपुष एकखण्डं मम । स योगिपुरुषोऽकृत प्रमृतगोप्रयोगं मया खरक्षणविचक्षणा त्वघटि चेटकानां घटा ॥ ३१॥ भुवनविजयविद्यां सिद्धिकर्मण्यवद्या___ मसुमदसुविनाशैः साधयिष्यन्स योगी। चिरविरचितयत्नो मत्कपालग्रहार्थ विहरति परितो मन्मृत्युकालप्रतीक्षः ॥ ३२॥ व्यसोर्नगरनिर्गमे डमरुकध्वनियॊमनि स्फुटः स्फुरति तद्यदा मम शिरोस्थि चूर्ण्य तदा । इतीद्धमतिलीलया स मुदमुद्वहन्मच्चितां चिराय परिपूरयत्यगरुचन्दनौधैः पुरा ॥ ३३ ॥ इति विरचितशिष्यः स क्षमी ध्यानशुद्धि त्रुटितविकटकर्मा निर्मलीभूतचित्तः । १. 'तस्यै तु' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy