________________
काव्यमाला।
तावल्लालय भूमिपाल भुवि तदोपालरूपाननू। चानान्पूर्वजवृत्तिलाभमुदितान्संमानदानादिना ॥ १०२ ॥ नित्यं त्वद्वदनारविन्दसदनं वाग्देवता सेवते
त्वं पद्माश्रयभासुरोऽसि जयति त्रैलोक्यसूत्रं त्वयि । भूभृन्मण्डलमौलिमण्डनगुणैरेभिः स्वयं ब्रह्मणः .
साधर्म्य वहसि.प्रियंवद मदाशीभिस्तदायुभव ॥ १०३ ॥ कल्पान्तेषु यशोभरैस्तव हरेर्दुग्धाब्धिवासः स्वयं
मार्कण्डस्त्रिदशापगारयपयःस्नानोत्सवं लप्स्यते । अत्युक्तिः कवितेति नात्र वचसि श्रद्धास्ति चेत्तच्चिरं
नन्द त्वं दलितारिपक्ष भवतु प्रत्यक्षमेतत्तव ॥ १०४ ॥ वितन्वाते विश्वाङ्गणसदसि यावत्तव यशः
प्रतापाभ्यामभ्युल्लसितरुचिंवादं विधुरवी। भज स्थैर्य सोमान्वयतिलक तावत्कसुकृतैः . कृतैर्लभ्यः सभ्यस्त्वमिव गुणदोषैकनिकषः ॥ १०५ ॥
क्व यातु त्वां विना धर्मः क ते धर्म विना रतिः । ___मा द्वयोर्युवयोरस्तु पृथ्वीनाथ पृथग्गतिः ॥ १०६ ॥ अशक्तमेकाशितया विहर्तु महीन्द्र मूभी वह धर्ममेनम् । चतुष्पदी प्राप्य कृतिन्कृतज्ञो विशृङ्खलं खेलति यावदेषः ॥ १०७ ॥ यावद्धर्मस्तावदेव त्रिलोकी यावच्च त्वं तावदेवास्ति धर्मः । तत्रैलोक्याधारभूतस्त्वमेकोऽनन्तं कालं नन्द कल्याणकन्द ॥ १०८ ॥
सर्गेऽस्मिञ्जनिते पुराणकविना सीतांशुबिम्बं भव__द्वऋश्रीपुनरुक्तमङ्कमिषतश्छन्नं मषीरेखया । क्ष्मानिर्दूषणभूषण त्वयि गुणैस्त्रैलोक्यलोकं वशी
कुर्वाणे कुसुमायुधोऽप्यधिकता दोषादनङ्गीकृतः ॥ १०९ ॥ चौरस्त्रीकुलटाकुलाश्रुतटिनीसंभेदगर्भ मुहुः स्नानाधानपरोवनीतलकृतस्थानः प्रभावास्पदम् ।