________________
काव्यमाला । ... आस्तीकपर्व। ...... यद्भारतीभारतपानलीनः सुधाभुजां धाम न कामयेऽहम् । स मुक्तिकान्तापरिलोभनानि ज्ञानानि मे कृष्णमुनिस्तनोतु ॥ १॥ तपखिनीभूम्यथ पाण्डुपुत्रवियोगपञ्चाग्नितपःप्रविष्टा । परीक्षितं दीप्तगुणं युवानं वीक्ष्यावकीर्णत्वमधत्त मत्ता ॥ २ ॥ वर्ण्यः परीक्षित्क्षितिपः किमेष यः सर्वतो दानजलेन सिक्ताः । प्रतापतिग्मद्युतितापनेन प्रावर्धयत्पूर्वजकीर्तिवल्लीः ॥ ३ ॥ यस्योग्रमूर्तेः शेरभूर्बभार षड्भिर्गुणैः षण्मुखतां प्रतापः । चण्डद्युतां द्वादशमण्डलानि यत्कुण्डलानीव विरेजुरुच्चैः ॥ ४ ॥ स्वयं सुधासान्द्रकरोऽपि चन्द्रः शश्वद्यशो गायति यस्य गौरम् । तदङ्कमस्यैति मृगो मृगारिनखाङ्कुराकारकलास्पृशोऽपि ॥५॥ रजस्तमोलुप्तविवेकदृष्टिं प्रपातिनं पातकपङ्कपूरे । दयामयो यः समयोचितेन दण्डावलम्बेन जनं चकर्ष ॥ ६ ॥ क्रीतं गुणैनौतिपरायणो यः कस्यां तरङ्गं न गृहीचकार । तत्तत्परिज्ञानभियेव भेजे हृदापि पायं न कदापि कश्चित् ॥ ७ ॥ यैरीश्वरोऽस्थाप्यत संनिवेशविशेषतः क्ष्मादिसकर्तृकत्वात् । तैरप्यहो यद्भुवि तस्कराणां न स्थापनायां ददृशे प्रमाणम् ॥ ८॥ अभ्यर्च्य शंभुर्वदने दिनानामभ्यर्थितो येन सदार्थिसार्थम् । तं भूतले स्रष्टुमनीश एव तद्रूपचारी स्वयमागतश्चेत् ॥ ९ ॥ तस्याभवन्मद्रवतीति कान्ता नितान्तरूपामिव यां निरूप्य । सुगाढमङ्गेन निजेन भर्तुरङ्गं नगाधीशसुता बबन्ध ॥ १० ॥ जातोऽयमस्मन्मयमूर्तिरस्मत्पुण्यैरिति ध्यानपरा दिगीशाः । मुदं परां भेजुरनन्यभासा तया समं खेलति तत्र भूपे ॥ ११ ॥ जगत्रयोल्लासिविकासिशक्ति ब्रह्माण्डपिण्डीव पति प्रजानाम् । कालेन कल्याणकदम्बगर्भ गर्भ दधौ भूविभुवल्लभेयम् ॥ १२ ॥ १. 'लीनाः' ग. २. 'मयानः' ग. ३. 'शुभानि' ख. ४. 'नः' ग. ५. वाणजन्यः, कार्तिकेयच.