________________
१८वर्गारोहणपर्व-१सर्गः] बालभारतम् ।
येषामन्येऽपि येऽशाः तितिमरहतयेऽवातरन्मर्त्यलोकं ___ लीनांस्तीनेष तेषु त्रिदशपतिगिरा धर्मपुत्रो ददर्श ॥ २४ ॥ भुक्ताखिलद्वीपदिलीपरामभगीरथायद्भुतवीरसेव्यः । अयं खयं तत्र रराज राजचन्द्रो हरिश्चन्द्रपदोचितश्रीः ॥२५॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । वैदग्ध्यात्मनि बालभारतमहाकाव्ये म निर्गच्छति ___ स्वर्गारोहणपर्व तन्मतिमहःस्पष्टोदयेऽष्टादशम् ॥ २६ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीदमरचन्द्रविरचिते श्रीषालभारते महाकाव्ये वीराङ्के आश्वमेधिकाश्रमवासिकमौशलप्रास्थानिकस्वर्गारोहणाभिधपश्चपर्वीप्रपश्चनो
नाम द्विचत्वारिंशः सर्गः। अस्यामेकेन सर्गेण पञ्चपळमनुष्टुभाम् । प्रपश्चितं शतद्वन्द्वमेकाशीतिसमन्वितम् ॥
१. 'स्तानेव' म-ग. २. भक्ता' ख-ग.