________________
४५२
काव्यमाला।
आश्रमवासपर्व। अथास्मिन्वसुधां पाति धर्मेणाप्यचिकित्सितम् । अभूदर्थिकरा प्राप्तिरेव दुःखं जगज्जुषाम् ॥ १ ॥ तदाघमर्षणे तस्य नामन्येव श्रुते स्मृते । श्रुतिस्मृतिपरीवारा व्यवहाराय जज्ञिरे ॥ २ ॥ नित्यं नत्वाम्बिकासूनुं निर्दिदेशाधिकारिणः । तस्य राजाहभोगार्थ राजा निर्व्याजभक्तिधीः ॥ ३ ॥ राज्ञा स पुनरज्ञाततपस्वीव प्रियासखः । इलाशायी फलाहारी ब्रह्मचारी सदा स्थितः ॥ ४ ॥ इति पाति क्षितिं राज्ञि नाजानन्सुखतत्पराः । कालेन कृत्यमानानि जीवितव्यान्यपि प्रजाः ॥५॥ अब्दे पञ्चदशे भीमोऽघुष्यत्कौरवर्दुर्नयान् । तच्छ्रुत्वा धृतराष्ट्रोऽभूजित्वा कोपं वनस्पृहः ॥ ६ ॥ सोऽभ्यधाद्भूपतिं वत्स याचे किंचिद्ददासि चेत् । इति प्रढे नृपेऽयाचद्वस्तुं द्वन्द्वोचितां महीम् ॥ ७ ॥ इति श्रुत्वाश्रुमिश्राक्षः पादलग्नो जगौ नृपः । मा तात मुञ्च मामेकं त्रस्तो मृग इवार्भकम् ॥ ८॥ इति दीनं वदत्युभवासवे वासवीसुतः । एत्याभ्यधाद्भवाम्भोधिसारपीयूषवद्वचः ॥ ९॥ जानन्मुह्यसि किं राजन्कृत्येषु जयिनी त्वरा । पश्य देहप्रदीपस्य तैलमायुः प्रलीयते ॥ १० ॥ आसन्नमृत्युदावाग्नेर्धर्म देहतरोः फलम् । गृह्णतः कुरुवृद्धस्य विघ्नीभवसि मूढ किम् ॥ ११ ॥ पूर्यते देहगेहस्य यावत्पुण्यमयक्रयः ।
उत्तमैरुत्तमस्थानयोग्यं तावत्तदर्यते ॥ १२ ॥ १. 'नुकारिणः' क. २. 'भक्त' ख-ग. ३. 'चपि' ख. ४. 'दुर्जयान्' ख. ५. 'तत्' क. ६. 'द्वन्दो' क. ७. व्यासः, ८. 'प्रहीयते' ख. ९. 'भव' क-ख. १०. 'दर्प्यते' ग.