________________
१५आश्रमवासपर्व-१सर्गः] बालभारतम् ।
- ४५३ इति व्यासोक्तिभिः कृच्छ्रादोमित्युक्ते महीभुजा । प्रणवश्रवणं श्रेय इति प्रीत कुरूद्वहः ॥ १३ ॥ भीष्मादीनामथ श्राद्धं कृत्वासौ नृपसंमतः । दानं दानपयःशान्तविश्वदौःस्थ्यमैलं ददौ ॥ १४ ॥ श्राद्धे दुर्योधनादीनामुंद्यद्धनधनव्यये । अभूभीमप्रकोपाग्नेज्वलतो जलदोऽर्जुनः ॥ १५ ॥ अथामन्य कुलं पौरानप्यरण्याय बुद्धिदृक् । श्रीरामवत्कनिष्ठेन कान्तया च युतोऽचलत् ॥ १६ ॥ दीनदीनैर्निषिद्धापि सुतैः कुन्ती तमन्वगात् । संजयोऽपि ययौ जज्ञे वनी पञ्चेन्द्रियेव तैः ॥ १७ ॥ मुनीभूतेन भूपेन शैतयूपेन संगतः । तत्र तेपे तपः प्रज्ञाचक्षुः सानुचरश्चिरम् ॥ १८ ॥ आत्मेश ईश आत्मेति तेषां ध्यानलयस्पृशाम् । अङ्गानि स भुजंगानि बभुः कार्यनिशानिभात् ॥ १९ ॥ एत्य तीर्थोपमं तीर्थयात्रोत्का नारदादयः । प्राक्चरित्रैश्विरादेनमानन्ध दिवमुद्ययुः ॥ २० ॥ रथैरथैतन्नतिधीस्तां वनीमवनीधवः । साधै कुरुपुरन्ध्रीभिः समगादनुगावृतः ॥ २१ ॥ दरवारितराजाहलाञ्छनः शुभवाञ्छनः । बहिर्बद्धबलस्कन्धः सबन्धुः सोऽविशद्वनम् ॥ २२ ॥ नमन्गुरून्कुरूत्तंसः प्रतेने पुण्यमुन्नतम् । वर्षन्ह श्रुवारीणि भवदोषमशोषयत् ॥ २३ ॥ शुद्धिजुष्टं च पुष्टं च दधतोऽङ्गं यशोमयम् ।
स्थामाक्षामशरीरास्ते नृपाय ददुराशिषम् ॥ २४ ॥ १. 'पराः' ख. २. 'नलं' क; 'तलं' ग. ३. 'मुद्यन्ते च' क; 'मुद्यनय' ख. ४. 'दीनाननैः पाठः. ५. 'सुत' ख. ६.'कार्यनशा' ख. ७. 'रथोतननिधी खः 'रथैतन्नभिधी' क. ८. 'श्याम' ख-ग.