SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ १२ शान्तिपर्व - १ सर्गः ] बालभारतम् । तदीदृग्लोभचण्डाल चण्डालिङ्गनदूषितः । अस्पृश्योऽहमतो यामि जीवितुं विजने वने ॥ १२ ॥ ते सव्यसाचिसाचिव्यभाजः पान्तु धरां शराः । वैरस्य हेतुर्द्वधापि न योग्या मादृशामसौ ॥ १३ ॥ अकिंचिच्चिन्तकः शान्तकण्डूतिर्मृगघट्टनैः । वत्स्यामि पुनरेकाकी शीर्णपत्रानो वने ॥ १४ ॥ इत्युक्तिभाजि भूजानौ गिरं भेजे धनंजयः । स कोपविनयाटोप कटुकोमलपेशलाम् ॥ १९ ॥ अलब्धे रागिणो लोका अहो लब्धे विरागिणः । हेमन्ते तापमीहन्ते हन्त ग्रीष्मे हिमं मुहुः ॥ १६ ॥ ऐच्छद्भवान्वने राज्यमिच्छन्राज्येऽधुना वनम् । उन्मत्त इव लोकेश लोकेनाप्युपहस्यैते ॥ १७ ॥ विधिरिन्द्रे दरिद्रे च दिदेश कृपया पृथक् । धर्ममध्वरदानैश्च तपोध्यानैश्च तारणम् ॥ १८ ॥ तद्दुःस्थेन वनस्थेन नेशा यद्याहतं तपः । तदिदानीं स्थितः स्वाम्यं मनः कुरु मखादिषु ॥ १९ ॥ अथ सद्यः समुत्तप्तदुग्धदुर्धरया गिरा । कोपेन कलुषीकृत्य विनयं पावनिर्जगौ ॥ २० ॥ dear पञ्चमीच धिगकिंचनकृद्भवान् । मध्याङ्गुलीवाङ्गुलीनां मध्येऽस्माकं मुधा गुरुः ॥ २९ ॥ नास्माकं कोऽप्युपायोsस्ति विश्ववीर जितामपि । त्वत्कनीयस्त्वनामैकं व्यसनं येन नीयते ॥ २२ ॥ द्वेष्टी ( ) णामपि दुष्टानां रक्षणं यस्य लक्षणम् । तद्रतं चेत्प्रियं तुभ्यं हैता देवत्रतादयः ॥ २३ ॥ ४२९ १. ‘कौशलम्' ख. २. ‘स्यसे' ख. ३. 'दत्तै' ख. ४. 'नेश' ख. ५. 'तेन तीर्यते' क. ६. 'द्विष्टाना' ख. ७. 'राजंस्तत्कि हतारयः' क. ५४
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy