SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३७६ काव्यमाला । कर्णपर्व। प्रथमः सर्गः। अगोचरं वागधिदेवताया वाचामपि स्वं चरितप्रपञ्चम् । वक्तुं जगत्तारणकारणेन व्यासीभवन्पातु स वो मुरारिः ॥ १॥ पुनः कुरुक्षेत्रनिषण्णनेत्रः संग्राममुद्दामतमं निरूप्य । गावल्गणिर्दोणवधाकुलाय न्यवेदयत्कौरवपुंगवाय ॥ २ ॥ ततः कृपीसूनुमते कुरूणां सेनाधिपत्ये मुदितेन राज्ञा । कर्णोऽभिषक्तस्तृणवत्रिलोकी मेने दृशा क्रोधशिखित्विषेव ॥ ३ ॥ स्मरानुकारो मकरक्रमेण बलं महद्वयूह्य तदङ्गराजः । राजञ्जगज्जैत्रपतत्रिपातः प्रकम्पयामास न कस्य चेतः ॥ ४ ॥ विभूष्य भूमि हरमूर्तिमर्धचन्द्रानुकारेण बलेन पार्थः । जज्वाल भालाक्षिवदस्त्रजालज्वालाकरालो भयदस्तदने ॥ ५ ॥ अथास्त्रसंघट्टपरम्पराभिश्चूर्णीकृतानां तपनद्युतीनाम् । लेशैरिव व्योमतलं स्फुलिङ्गैः शृङ्गारयन्तः सुभटाः प्रसस्त्रुः ॥ ६ ॥ पक्षद्वयक्ष्मापपटुप्रतापस्विद्यजयश्रीयुगधर्मनीरैः । इतस्ततोऽपि क्षतजच्छलेन काश्मीरमिथैरिव भूरभूषि ॥ ७ ॥ रिपुक्षुरप्रोत्पतितप्रवीरताटङ्किवक्रौघनिभाद्विभाते ।। अभ्युद्गमोऽकारि स कोकयुग्मैरिवाम्बुजैरम्बुजकोकबन्धोः ॥ ८ ॥ गदाप्रपातोत्पतदत्रबिन्दुसिन्दूरिताशापतिकुम्भिकुम्भः । सामीरिणा मत्तकरिस्थितेन कुलूतराजः सगजोऽपि जन्ने ॥ ९ ॥ आच्छादिते रेणुभरेण भानौ नभःस्पृशा संयति भानुसनुः । शस्त्रक्षतारिक्षतजौघवृष्टया निविष्टरेणुं धरणी चकार ॥ १० ॥ निपात्य संसप्तकमण्डलानि क्ष्माखण्डमाखण्डलसूनुरस्त्रैः । चकार कोपारुणदृष्टिधाम वृष्टिप्रपञ्चैरिव पूर्यमाणम् ॥ ११ ।। १. 'हरि' क. २. 'भस्मीकृतानां' क. ३. 'भूरिभूषि' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy