SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ (कर्णपर्व-१सर्गः) बालभारतम् । ३७७ पार्थप्रतापप्रहतौ प्रभूतप्रतापयाच्मार्थमिव प्रयातौ। भूपौ सगभॊ युधि दण्डधारो दण्डश्च चण्डद्युतिमण्डलाय ॥ १२ ॥ पाण्ड्यो नृपः पाण्डुचमू चलाक्षी चूडामणिः कौरवकालरुद्रः । विश्वाधिकंमन्यतयातिदर्पः ससर्प साधिपबन्धुबाहुः ॥ १३ ॥ कर्णादिजेतुयुधि तस्य मौलि द्रौणिक्षुरप्रोत्पतितं पतन्तम् । रत्नप्रभादीप्तदिशं निभाल्य भिया न भानौ नयनं दधौ कः ॥ १४ ॥ मौलिं महायुद्धसमुद्धतस्य छित्त्वोत्सुकैम्लेंच्छबलाधिपस्य । भुवि प्रविष्टं बिलसङ्गिगङ्गा स्नानाय नूनं नकुलस्य काण्डैः ॥ १५ ॥ स्मरन्गिरं मातुरनातुरात्मा कृती कृतारातिजयो जघान । अप्यागतं वध्यदशां दशाशाविकीर्णकीर्तिनकुलं न कर्णः॥ १६ ॥ इत्थं मिथः संगरसंगतानां चमूचराणां खचरैः शरौधैः । विष्वक्चलनाजनशङ्कयेव रथ्या रवेराशु ययुर्नभोन्तम् ॥ १७ ॥ प्रथममहः। कृतावहारे निशि वीरवारे प्रातः प्रवृत्ते पुनराहवाय ।। रराज कर्णः कुरुराजकर्णसुधाधुनीपूरगिरिगिरैव ॥ १८ ॥ रोजन्नराजन्नयनोत्सवा ये भवत्प्रसादाः कृतशत्रुसादाः। अद्यैष तेषामनृणीभवामि दहामि कामं ज्वलितोऽर्जुनस्य ॥ १९ ॥ शौर्यास्त्रवीर्यैरधिकोऽस्मि पार्थात्स सर्वथा सारथिनाधिको मत् । कृष्णाधिकं सारथिमद्य शल्यं यच्छा यच्छामि जयश्रियं ते ॥ २० ॥ इत्युक्तिभिस्तस्य मुदा नृपेण शल्योऽर्थितस्तद्रथसारथित्वम् । क्रुद्धो जगौ विश्वजयक्षमस्य ददासि धिक्सूतजसूततां मे ॥२१॥ नृपोऽथ तं प्रश्रयवानवादीन्मा वीरकोटीर कुरुष्व कोपम् । सारोत्तराः सारथयो रथिभ्यः पथि प्रथिम्नः प्रधनस्य धेयाः ॥ २२ ॥ ततो हुताशस्य यथा समीरः पुरां विपक्षस्य यथा विरञ्चिः। पृथातनूजस्य यथा मुकुन्दस्तथास्य सारथ्यमुरीकुरु त्वम् ॥ २३ ॥ १. 'वलि' ख-ग. २. 'अथा' क; 'अभ्याग' ग. ३. 'प्राजय' क. ४. 'प्रवर्ते' क. ५. 'रराज राज' क. ६. 'मनृणो' ख-ग, ७. 'ज्वलतो' ग.८. 'शु' ग. ९. 'तद्रथि' क. ४८
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy