SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व - ४ सर्गः ] ३७५. बालभारतम् । मूर्तिसेवापरः शंभोस्त्वं तु जातस्तदंशताम् । २ विश्वरूपस्य रूपं हि लिङ्गमङ्गं तु तल्लवः ॥ १८७ ॥ तन्मा कृथाः पृथासूनुकृष्णयोर्धानि विक्रियाम् । रुद्रांश सततं रुद्ररूपयोरेकरूपयोः ॥ १८८ ॥ इत्युक्वान्तर्हिते व्यासे द्रौणिर्नत्वा हृदा हरम् । देवरूपौ स्वयं कृष्णौ शान्तमन्युरमन्यत ॥ १८९ ॥ ततो विरतसंहारेऽवहारे विहिते नृपैः । अभिसर्पन्निवाम्नायव्यासं वासविरैक्षत ॥ १९० ॥ नत्वाथ पप्रच्छ मुनिं पृथाभूर्दृष्टः पुमाञ्शूलकरो मयाग्रे । कुरून्हरन्शूल भवैस्त्रिलोकग्रासत्रिनिद्वैरिव कत्रिशूलैः ॥ १९१ ॥ 'अथाददे वाचमयं मुनीन्दुः कृष्णप्रसादेन तव प्रसन्नः । स्वामी स कामी गिरिपुत्रिकाया जगत्रयीकाननकल्पवृक्षः ॥ ९९२ ॥ तमात्मानमनात्मानं तमीश्वरमनीश्वरम् । पार्थ तं ज्ञानमज्ञानं ध्यायतं प्रियमप्रियम् ॥ १९३॥ इत्थं जगत्पतिजपैरनुगृह्य पार्थ याते मुनौ निजनिजं शिबिरं प्रविश्य । वीराः शरीररुचिक्लृप्तदिना दिनान्ते चक्रुः कथामवितथासु भटप्रथासु ॥ १९४ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोरर्हन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तद्वाक्कर्मणि बालभारतमहाकाव्ये कविप्रीतिदे पीयूष द्रवधानि सप्तममिदं द्रोणस्य पर्वाद्रवत् ॥ १९९ ॥ सर्गैश्चतुर्भिरप्यत्रानुष्टुभां द्रोणपर्वणि । अशीतिसंनिकृष्टानि निर्दिष्टानि शतानि षट् ॥ १९६ ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के द्रोणपर्वणि पञ्चमदिवसयुद्धे द्रोणवधो नाम चतुर्थः सर्गः । द्रोणपर्व समाप्तम् । १. 'विश्वरूपस्वरूपं ' ख ग २. 'रचित' ख-ग. ३. 'भरै' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy