________________
७द्रोणपर्व - ४ सर्गः ]
बालभारतम् ।
इति द्विड्भयदं भीमः समभ्येत्य तमभ्यधात् ।
सुते मृतेऽपि विप्रोऽपि पलाद इव हंसि धिक् ॥ १३८ ॥ इत्याकर्ण्य विमुच्यास्त्रं दत्तविश्वाभयो गुरुः । योगीन्दुर्दशमद्वारनिष्क्रान्ताचैिरुपाविशत् ॥ १३९ ॥ प्रागुत्क्रान्तात्मनस्तस्य नभसोस्तरवेरिव । पार्षतः प्रविवेशाङ्गमन्धकार इवाधमः ॥ १४० ॥ क्रुद्धपार्थनिषिद्धोऽपि धिक्कतोऽपि नृपैरयम् । कचैराकृष्य खङ्गेन गुरोर्मूधानमच्छिनत् ॥ १४१ ॥ त्रस्तेऽथ कौरवबले किमेतदिति पृच्छतः । द्रौणेराख्यत्कृपः कृत्स्नमाशु दुर्योधनेरितः ॥ १४२ ॥ ततः पितृवधक्रोधी रुद्रांशो भालरौद्रदृक् । अश्वत्थामा दधौ रूपं कल्पान्तायेव भैरवम् ॥ १४३ ॥ पिबन्करं करेणायं कोपोष्मत्प्रोषितप्रजम् । ऊचे कोपानलोल्काभिः स्खलद्भिर्वासरैर्मुहुः ॥ १४४ ॥ श्रावयद्भिः पितुः कर्णौ मृतं मां हन्त तैरपि । मृत एवास्मि किं ध्यातो यत्केशैर्जगृहुर्गुरुम् ॥ १४९ ॥ आजन्मघृतसत्योऽथ धर्मजोऽपि गुरुव्यये । दधौ मृषोक्ति जीवत्सु विश्वासः क्षत्रियेषु कः ॥ १४६ ॥ अद्य नारायणास्त्रेण पितृदत्तेन विष्टपम् । असौ करोम्यपाञ्चालमपाण्डवमकेशवम् ॥ १४७ ॥ इत्युक्त्वा शुचिरादाय प्रकम्पितसुरासुरम् । अस्त्रं नारायणं द्रौणिर्जगजद्धतमूर्धजः ॥ १४८ ॥ बलमा कुलमालोक्य तन्नादेनेन्द्रनन्दनः । अनुतापपरः क्ष्मापमूचे भ्रूचेष्टयोत्कटः ॥ १४९ ॥ राजन्नाजन्मसत्योक्तौ त्वयि सप्रत्ययो गुरुः । जघ्ने निरस्त्रो यदि तत्सह्यः केनैष तत्सुतः ॥ १५० ॥
१. ' तद्धात्यः' ख.
३७१