________________
३७०
काव्यमाला।
मिन्नेभकुम्भनिर्मुक्तामुक्तासिततिलास्ततः । तत्र प्रसस्तुरस्रौघस्रवन्त्यः पलपङ्किलाः ॥ १२५ ॥ सप्तलोकतमांसीव सप्तसप्तिर्दिवोदये। सप्तार्णवानिवौर्वाग्निर्दोणः सप्तादयच्चमूः ॥ १२६ ॥ . ऊचे कृष्णोऽथ कौन्तेयानजेयोऽसौ धृतायुधः । अस्त्रं सुतमृतिश्रुत्या त्यजेन्नीत्या क्रियेत सा ॥ १२७ ॥ इत्याकार्जुने कर्णौ पिधायाधोमुखे स्थिते । कथंचिदभ्युपगमान्मूके शोकेन भूपतौ ॥ १२८ ॥ आलभ्य मालवपतेरश्वत्थामाभिधं द्विपम् । अश्वत्थामा हत इति प्रोच्चैरूचे वृकोदरः ॥ १२९ ॥ लज्जामजन्मुखाद्भीमाद्गुरुः श्रुत्वेदमप्रियम् । जानन्नजेयतां सूनोस्तदश्रद्धाय युद्धवान् ॥ १३० ॥ वीरान्षष्टिसहस्री स पाञ्चालान्हन्तुमुद्यतान् । जघान कपिल: कोपी सगरस्य सुतानिव ॥ १३१ ॥ प्रयुतानि प्रवीराणां ब्रह्मास्त्रेणाथ निर्दहन् । चतुर्वर्षशतोऽप्येष युवेव व्यचरत्तराम् ॥ १३२ ॥ कर्म कुर्वन्नतिक्रूरं निषिद्धोऽथ सुरर्षिभिः । भीमोक्तिं शङ्कितोऽपृच्छत्सत्यनिष्ठाद्युधिष्ठिरात् ॥ १३३ ॥ हरिणाभ्यर्थितो बाढं लोकप्रलयशान्तये । भीमोक्तिं धार्मिरप्युक्त्वा स्वैरं हस्तीत्यभाषत ॥ १३४ ॥ कृष्णकम्बुस्वनैर्हस्तीत्यनिशम्य नृपोदितम् । शल्यितः सुतशोकेन क्षणं स्तब्धः स्थितो गुरुः ॥ १३५ ॥ अस्पृशन्तो भृशं भूमि तं भूपं येऽवहन्हयाः । ते भुवैव तदा चेरुर्बद्धपक्षा इवाण्डजाः ॥ १३६ ॥ धृष्टद्युम्नं प्रदीप्तास्त्रं कृष्टजिह्वमिवान्तकम् ।
जित्वा ततो जघानाशु दशवीरायुती गुरुः ॥ १३७ ॥ १. 'शङ्कितः' ग.