SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व - ४ सर्गः ] बालभारतम् । खण्डमूर्ते विधोबिंम्बै रक्तकुल्यासु दिद्युते । कृत्तैरिव तनूखण्डैः कुलव्यसनसंयति ॥ ११३ ॥ अथ द्विजेश्वरकर क्रीडाकलितशान्तिके । वियद्धाम्नि विवेशार्कः कुर्वन्वसुमयीं महीम् ॥ ११४ ॥ गुरुः कुरुनरेन्द्रेण वाक्शल्यैः शल्यितस्ततः । क्रुद्धो विव्याध दिव्यास्त्रैरनस्त्रकुशलानपि ॥ ११९ ॥ संपरायपरायते यत्ते रिपुचमूचये । चकार कदनं श्रान्तः कृतान्तरदनं गुरुः ॥ ११६ ॥ किमकालक्षयोत्तालं भालचक्षुस्त्रिचक्षुषः । द्रोणपाणितले प्रायः प्राणिनश्छित्तयेऽभ्ययात् ॥ ११७ ॥ इत्युल्कामण्डलीचण्डकाण्डग्रस्त प्रजाव्रजम् । दीप्तं निरूप्य तच्चापं खेचराः प्रोचिरे भयात् ॥ ११८ ॥ १. 'यत्ने' ख. २. 'स्पृशौ' ग. ४७ ( युग्मम्) पतत्सु द्रोणवाणेषु चर्मवर्मभटादिषु । रक्ताधि मज्जनेनैव वचनं विदधुर्बुधाः ॥ ११९ ॥ क्षिप्तैर्दुपदपुत्राणामिन्दुवृन्दैरिवाननैः । द्रोणश्चकार रक्तोदं तदा कालोदजित्वरम् ॥ १२० ॥ द्रोणेऽस्मिन्नचले क्लृप्तप्रचण्डप्रहृती ततः । विपद शौर्यद्विपदन्तौ निपेततुः ॥ १२१ ॥ धार्मितेजो यशः सूर्यशशितुल्यग्रहस्पृहः । क्षुरप्रलूनौ तन्मौली राहुयुग्मं गुरुर्व्यधात् ॥ १२२ ॥ आद्रवन्तो गुरुं भीमधृष्टद्युम्नादयस्तदा । गजैरिव गजाः कर्णशकुन्याद्यैर्धृता युधि ॥ १२३ ॥ रजः कालरजन्युग्रो मिलत्सर्वबलाम्बुधिः । भूयिष्ठभैरवरवः क्षयस्तत्राद्भुतोऽभवत् ॥ १२४ ॥ ३६९
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy